Bālasthāpanavidhi
Metadata
Bundle No.
RE19996
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004251

Manuscript No.
RE19996b
Title Alternate Script
बालस्थापनविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Folios in Text
6
Folio Range of Text
11a - 16
Lines per Side
6 - 9
Folios in Bundle
99
Width
3.6 cm
Length
44.2 cm
Bundle No.
RE19996
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 221.2. This is taken from kāraṇāgama (pūrva). Fols. 15-16 contain aṣṭapuṣpa, dravyapramāṇ, āgamavacana, liṅgapūjā and others
Manuscript Beginning
bālasthāpanapratiṣṭhāṃ pravakṣyāmi viśeṣataḥ। atha bālasthāpanaṃ proktaṃ prathamañ ca dvitīyakam। grāme vā nagare vāpi pattane rājadhānike। eteṣvanyeṣu deśe tu mūlasthānasya yat purā। vāstunirdeśanādante kalpitaṃ prathamaṃ bhavet। viśiṣṭe ca tathāvīre (?) liṅge ca calite tathā॥ śilpakarmāntare samyagabhinne calite tathā। harmyantaṃ vikārārthantat kartavyaṃ bālaharmyakam॥
Manuscript Ending
mūlenaiva tu mantreṇa hunedaṣṭottaraṃ śatam। ghṛtaṃ ṣṭreti mantreṇa ghṛtvamāmantu varmaṇā। pratyekaṃ śatamardhaṃ vā tad ardhaṃ vāpi homayet। dravyante vyāhṛd(t)iṃ hutvā kṣaṇaṃ hutvā hunediti। sarvamaṅgāt kanādyaiś ca(ā)tra nakṣatrair āgādibhir mā.........ka~s ca vatithibhiḥ। prayabhādibhiḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
341.2
Key
manuscripts_004251
Reuse
License
Cite as
Bālasthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381400