Bālasthāpanavidhi

Metadata

Bundle No.

RE19996

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004251

Manuscript No.

RE19996b

Title Alternate Script

बालस्थापनविधि

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

6

Folio Range of Text

11a - 16

Lines per Side

6 - 9

Folios in Bundle

99

Width

3.6 cm

Length

44.2 cm

Bundle No.

RE19996

Miscellaneous Notes

Similar to Cat. no. 221.2. This is taken from kāraṇāgama (pūrva). Fols. 15-16 contain aṣṭapuṣpa, dravyapramāṇ, āgamavacana, liṅgapūjā and others

Manuscript Beginning

bālasthāpanapratiṣṭhāṃ pravakṣyāmi viśeṣataḥ। atha bālasthāpanaṃ proktaṃ prathamañ ca dvitīyakam। grāme vā nagare vāpi pattane rājadhānike। eteṣvanyeṣu deśe tu mūlasthānasya yat purā। vāstunirdeśanādante kalpitaṃ prathamaṃ bhavet। viśiṣṭe ca tathāvīre (?) liṅge ca calite tathā॥ śilpakarmāntare samyagabhinne calite tathā। harmyantaṃ vikārārthantat kartavyaṃ bālaharmyakam॥

Manuscript Ending

mūlenaiva tu mantreṇa hunedaṣṭottaraṃ śatam। ghṛtaṃ ṣṭreti mantreṇa ghṛtvamāmantu varmaṇā। pratyekaṃ śatamardhaṃ vā tad ardhaṃ vāpi homayet। dravyante vyāhṛd(t)iṃ hutvā kṣaṇaṃ hutvā hunediti। sarvamaṅgāt kanādyaiś ca(ā)tra nakṣatrair āgādibhir mā.........ka~s ca vatithibhiḥ। prayabhādibhiḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

341.2

Key

manuscripts_004251

Reuse

License

Cite as

Bālasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381400