Vimānasthāpanavidhi

Metadata

Bundle No.

RE19996

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004252

Manuscript No.

RE19996c

Title Alternate Script

विमानस्थापनविधि

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

1

Folio Range of Text

17

Lines per Side

6 - 9

Folios in Bundle

99

Width

3.6 cm

Length

44.2 cm

Bundle No.

RE19996

Miscellaneous Notes

This text treats the way of consecrating the vimāna. This treatment is identical with that of this topic in the kāmikāgama (pūrva) ch.69 (SIAA)

Manuscript Beginning

vimānasthāpanaṃ vakṣye vāñchitārthaphalapradam। dhiṣṇyāvasāne pūrvokte kāle tvaṅkurārpaṇam॥ prād(s)ādasyāgrataḥ kuryān maṇṭapaṃ vedikānvitam। navakuṇḍasamāyuktaṃ pañcakuṇḍayutan tu vā॥ maṇḍapaṃ ma(ku)ṇḍayitvā tu kuryāc chilpivisarjanam। brāhmaṇān bhojayet tatra tad dināt prāk dinatraye॥

Manuscript Ending

vinyasya sāvadhānassan kumbhādādāya śambaram। nyaset prāsādade'hepi vasvādhare manonmanīm। tat tajjalena samprokṣya (tato) diṅmūrtiṣu nyaset॥ arcayet (d)atha gandhādyair naivedyāntaṃ pṛthak pṛthak। evaṃ yaḥ kurute martyo bhuktvā bhogān śivaṃ vrajet। iti kāmikākhye mahātantre vimānasthāpanavidhipaṭalaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

341.3

Key

manuscripts_004252

Reuse

License

Cite as

Vimānasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381401