Stūpikāpratiṣṭhāvidhi

Metadata

Bundle No.

RE19996

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004253

Manuscript No.

RE19996d

Title Alternate Script

स्तूपिकाप्रतिष्ठाविधि

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

2

Folio Range of Text

18a - 19

Lines per Side

6 - 9

Folios in Bundle

99

Width

3.6 cm

Length

44.2 cm

Bundle No.

RE19996

Miscellaneous Notes

This manual deals with the installation of the pinnacle (stūpi) in the dome of the vimāna. IFI.T.137 which treats this topic in verse form states that this forms part of the śivālayanirmāṇasthāpanadīpikā. The printed text of the kāmikāgama (pūrva) SIAA. ch.58 contains a metrical treatment of this topic

Manuscript Beginning

iṣṭikācatuṣṭaye stūpikāyāñ ca kautukabandhanaṃ kṛtvā pūrvādi iṣṭikāsu nandābhadrājayāriktā.........ṣtūpikāyāṃ śivapadāsanādivibhāgena sāṅgaṃ sāvaraṇam abhyarcya tattvatattve'svara mūrti mūrtīśvaram abhyarcya navavastreṇāchādya kuṇḍasamīpaṃ gatvā kuṇḍasaṃskārāgnernāma nāmakaraṇā'ngaṃ karmamunnivṛttapitarau sṛjya 'sivaṃ pūrvavadbhyarcya tarpaṇadīpanaṃ daśāṃśaṃ brahmāṅgahomaṃ vidhāya

Manuscript Ending

tad dinamārabhya ekatrayapañcāhasaptāhanavāha pakṣamāsamaṇḍalāvadhi devasya viśeṣapūjāṃ sahasrādisnapanaṃ vidhāya devaṃ samprārthya dine dine brāhmaṇādīn anāthān bhojayitvā bhūridānaṃ kṛtvā abhimatadivase ekāhotsavaṃ vidadhyāt। iti stūpipratiṣṭhāvidhiḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

341.4

Key

manuscripts_004253

Reuse

License

Cite as

Stūpikāpratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381402