Svāyambhuvāgama - Praveśabali
Metadata
Bundle No.
RE20027
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Utsava, Praveśabali
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004441

Manuscript No.
RE20027e
Title Alternate Script
स्वायम्भुवागम - प्रवेशबलि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
27b - 30a
Lines per Side
7 - 8
Folios in Bundle
94
Width
3 cm
Length
42.5 cm
Bundle No.
RE20027
Other Texts in Bundle
Miscellaneous Notes
This is much similar to Cat. no. 221.1
Manuscript Beginning
atha vakṣye viśeṣeṇa praveśabalir ucyate। yakṣarākṣasabhūtāś ca piśācā brahmarākṣasāḥ। kālīkāś ca śarat(l)yāś ca sa saṃkhyān bhairavādayaḥ। grāmādiśunyavāstunilanyasthāne sthitasthitaḥ। tatsthāne sthāpya sarvāṃś ca traptīnām ucyate (?) guru। grāmaṛdhikaraṃ śāntaṃ nṛparāṣṭrasamṛddhidam। tat tat sthāne samṛddhiś ca putradārasukhapradam॥
Manuscript Ending
apūpaṃ kūśmāṇḍakhaṇḍañ ca rajanīmiśrabuddhimān। evaṃ krameṇa kartavyam ācārya(ś)śiva eva ca। rakṣoghnahomapaścāt tu diśāhomaṃ tataḥ param। bhūsurān bhojayet tatra karma sabhyaca (?) mācaret। iti svāyambhuve। iti praveśabalividhi(s) samāptaḥ॥ śubham astu pādupureśam। avighnam astu gurubhyo namaḥ। śubham astu śubham astu॥
Bibliography
Some chapters in this bundle appear in the svāyambhuvasūtrasaṅgraha, part of which has been Printed under the title: 1/ svāyambhuvasūtrasaṅgrahaḥ, ed. by Veṅkaṭasubramaṇyaśāstri, pub. Rājakīyaśākhamudrālya, Mysore, 1937. 2/ svāyambhuvasūtrasaṅgrahaḥ - vidyāpādaḥ with the commentary of sadyojyoti, pun. Indira Gandhi National Centre for the Arts and Motilal Banarsidass, New Delhi, (kalāmūlaśāstra Granthamāla 13) 1994. 3/ A French version printed unter the title "le tantra de Svayambhū, Vidyāpāda, avec le commentaire de sadyojyoti in the collection of, by Filliozat Pierre Sylvain
Catalog Entry Status
Complete
No. in Descriptive Catalog
366.5
Key
manuscripts_004441
Reuse
License
Cite as
Svāyambhuvāgama - Praveśabali,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381590