Vāstupūjāvidhi
Metadata
Bundle No.
RE20027
Type
Manuscrit
Subject
Vāstu, Pūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004444

Manuscript No.
RE20027h
Title Alternate Script
वास्तुपूजाविधि
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
69a - 70b
Lines per Side
7 - 8
Folios in Bundle
94
Width
3 cm
Length
42.5 cm
Bundle No.
RE20027
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 204.7
Manuscript Beginning
vāstupūjāvidhiḥ। saṃgrahe sthāpane kāle grāmārambhe tathaiva ca। utsavārambhakāle ca vipaṇyārambhakālake। grāmārambhādikāleṣu vāstunāthaṃ prapūjayet। vāstupūjāvidhiṃ kuryāt। tata mrdhrartha (?) nivṛttyarthaṃ sarvāriṣṭavināśanam। iti bhīmasaṃhitāyāṃ tadyathā॥
Manuscript Ending
brahmādīn sthaṇḍile saṃyojya vahniṃ visṛjya paridhiviṣṭarasthānudvāsya paridhīviṣṭarādagdhāsthaṇḍilasthaṃ kumbhe saṃyojya kumbhasthabrahmādīn udvāsya paryagnikaraṇaṃ kṛtvā pañcagavye (na) saṃprokṣya ācārya (ḥ) snātvā bhasmadhāraṇaṃ kuryāt। iti vāstupūjāvidhiḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
366.8
Key
manuscripts_004444
Reuse
License
Cite as
Vāstupūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381593