Vāstupūjāvidhi

Metadata

Bundle No.

RE20027

Type

Manuscrit

Subject

Vāstu, Pūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004444

Manuscript No.

RE20027h

Title Alternate Script

वास्तुपूजाविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

69a - 70b

Lines per Side

7 - 8

Folios in Bundle

94

Width

3 cm

Length

42.5 cm

Bundle No.

RE20027

Miscellaneous Notes

Similar to Cat. no. 204.7

Manuscript Beginning

vāstupūjāvidhiḥ। saṃgrahe sthāpane kāle grāmārambhe tathaiva ca। utsavārambhakāle ca vipaṇyārambhakālake। grāmārambhādikāleṣu vāstunāthaṃ prapūjayet। vāstupūjāvidhiṃ kuryāt। tata mrdhrartha (?) nivṛttyarthaṃ sarvāriṣṭavināśanam। iti bhīmasaṃhitāyāṃ tadyathā॥

Manuscript Ending

brahmādīn sthaṇḍile saṃyojya vahniṃ visṛjya paridhiviṣṭarasthānudvāsya paridhīviṣṭarādagdhāsthaṇḍilasthaṃ kumbhe saṃyojya kumbhasthabrahmādīn udvāsya paryagnikaraṇaṃ kṛtvā pañcagavye (na) saṃprokṣya ācārya (ḥ) snātvā bhasmadhāraṇaṃ kuryāt। iti vāstupūjāvidhiḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

366.8

Key

manuscripts_004444

Reuse

License

Cite as

Vāstupūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381593