Pratiṣṭhāpaddhati
Metadata
Bundle No.
RE20027
                                Type
Manuscrit
                                Subject
Pratiṣṭhā
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_004442
                                
            
        Manuscript No.
RE20027f
                                Title Alternate Script
प्रतिष्ठापद्धति
                                Subject Description
Language
Script
Type
Manuscript
                                Material
Condition
Damaged
                                Folios in Text
37
                                Folio Range of Text
31a - 67a
                                Lines per Side
7 - 8
                                Folios in Bundle
94
                                Width
3 cm
                                Length
42.5 cm
                                Bundle No.
RE20027
                                Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 203. This text deals with the procedure for installation in detail. It seems to be a manual for the use of priests and the text on which it is based is not known
                                Manuscript Beginning
mahāgaṇapataye namaḥ। atha pratiṣṭhāvidhiḥ। tatra vidhivatsaṃskṛtaliṅgaṃ prativiśeṣeṇa liṅgino vidhivatsthitapratiṣṭhetikīrtitā (?) sā ca pañcadhā pratiṣṭhā sthāpanaṃ sthitasthāpanamunatthapanam āsthāpanañ ceti। tatra jñānaśaktisvarūpe liṅge kriyāśaktisvarūpasya pīṭhasya vidhinā yogaḥ। pratiṣṭhā syāt bāṇaliṅgādau pīṭhe yathāyoganiveśanaṃ sthāpanam॥
                                Manuscript Ending
puṣpair vinā prajāvāsobhir vinā vṛddhir dīpair vinā bhṛtvānā (?) hūyādyāgamaṇḍapaṃ gurusvapanākhyaṃ śilpi(r) gṛhṇīyāt। evaṃ gurūn saṃpūjya yajamāna(ḥ) svagṛhaṃ gatvā brāhmaṇān maheśān liṅgino dīnānāthān api bhojayet। iti pratiṣṭhāvidhis samāptaḥ। iti śrīmad akhilāṇḍa-paṇḍitāryāya namaḥ। namaś śivāya। karakṛtam aparādhaṃ kṣantum arhanti santaḥ। śrīmatvād(t?)apureśāya namaḥ॥
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
366.6
                                Key
manuscripts_004442
                                Reuse
License
Cite as
            Pratiṣṭhāpaddhati, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/381591        
    