Pratiṣṭhāpaddhati

Metadata

Bundle No.

RE20027

Type

Manuscrit

Subject

Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004442

Manuscript No.

RE20027f

Title Alternate Script

प्रतिष्ठापद्धति

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

37

Folio Range of Text

31a - 67a

Lines per Side

7 - 8

Folios in Bundle

94

Width

3 cm

Length

42.5 cm

Bundle No.

RE20027

Miscellaneous Notes

Similar to Cat. no. 203. This text deals with the procedure for installation in detail. It seems to be a manual for the use of priests and the text on which it is based is not known

Manuscript Beginning

mahāgaṇapataye namaḥ। atha pratiṣṭhāvidhiḥ। tatra vidhivatsaṃskṛtaliṅgaṃ prativiśeṣeṇa liṅgino vidhivatsthitapratiṣṭhetikīrtitā (?) sā ca pañcadhā pratiṣṭhā sthāpanaṃ sthitasthāpanamunatthapanam āsthāpanañ ceti। tatra jñānaśaktisvarūpe liṅge kriyāśaktisvarūpasya pīṭhasya vidhinā yogaḥ। pratiṣṭhā syāt bāṇaliṅgādau pīṭhe yathāyoganiveśanaṃ sthāpanam॥

Manuscript Ending

puṣpair vinā prajāvāsobhir vinā vṛddhir dīpair vinā bhṛtvānā (?) hūyādyāgamaṇḍapaṃ gurusvapanākhyaṃ śilpi(r) gṛhṇīyāt। evaṃ gurūn saṃpūjya yajamāna(ḥ) svagṛhaṃ gatvā brāhmaṇān maheśān liṅgino dīnānāthān api bhojayet। iti pratiṣṭhāvidhis samāptaḥ। iti śrīmad akhilāṇḍa-paṇḍitāryāya namaḥ। namaś śivāya। karakṛtam aparādhaṃ kṣantum arhanti santaḥ। śrīmatvād(t?)apureśāya namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

366.6

Key

manuscripts_004442

Reuse

License

Cite as

Pratiṣṭhāpaddhati, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381591