Pratiṣṭhāpaddhati
Metadata
Bundle No.
RE20027
Type
Manuscrit
Subject
Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004442

Manuscript No.
RE20027f
Title Alternate Script
प्रतिष्ठापद्धति
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
37
Folio Range of Text
31a - 67a
Lines per Side
7 - 8
Folios in Bundle
94
Width
3 cm
Length
42.5 cm
Bundle No.
RE20027
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 203. This text deals with the procedure for installation in detail. It seems to be a manual for the use of priests and the text on which it is based is not known
Manuscript Beginning
mahāgaṇapataye namaḥ। atha pratiṣṭhāvidhiḥ। tatra vidhivatsaṃskṛtaliṅgaṃ prativiśeṣeṇa liṅgino vidhivatsthitapratiṣṭhetikīrtitā (?) sā ca pañcadhā pratiṣṭhā sthāpanaṃ sthitasthāpanamunatthapanam āsthāpanañ ceti। tatra jñānaśaktisvarūpe liṅge kriyāśaktisvarūpasya pīṭhasya vidhinā yogaḥ। pratiṣṭhā syāt bāṇaliṅgādau pīṭhe yathāyoganiveśanaṃ sthāpanam॥
Manuscript Ending
puṣpair vinā prajāvāsobhir vinā vṛddhir dīpair vinā bhṛtvānā (?) hūyādyāgamaṇḍapaṃ gurusvapanākhyaṃ śilpi(r) gṛhṇīyāt। evaṃ gurūn saṃpūjya yajamāna(ḥ) svagṛhaṃ gatvā brāhmaṇān maheśān liṅgino dīnānāthān api bhojayet। iti pratiṣṭhāvidhis samāptaḥ। iti śrīmad akhilāṇḍa-paṇḍitāryāya namaḥ। namaś śivāya। karakṛtam aparādhaṃ kṣantum arhanti santaḥ। śrīmatvād(t?)apureśāya namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
366.6
Key
manuscripts_004442
Reuse
License
Cite as
Pratiṣṭhāpaddhati,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381591