Sahsrāgama - Makuṭābhiṣeka

Metadata

Bundle No.

RE20028

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Abhiṣeka

Language

Sanskrit

Creator

e"se.nabakasundarabha.t.taraa_na ayyaabha.t.tar kumaara_n svaaminaathabha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004448

Manuscript No.

RE20028b

Title Alternate Script

सह्स्रागम - मकुटाभिषेक

Language

Script

Scribe

Eśeṇabakasundarabhaṭṭarāṉa Ayyābhaṭṭar Kumāraṉ Svāmināthabhaṭṭar

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

10a - 12a

Lines per Side

7 - 9

Folios in Bundle

19

Width

3.3 cm

Length

39 cm

Bundle No.

RE20028

Miscellaneous Notes

This text describes the coronation of the deity with the crown studded with gems and all other royal paraphernalia. This is not traceable to any IFI.Ms

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi makuṭasyābhiṣecanam। āyurārogyajayat(d)am apamṛtyuvināśanam। sarvaśatrukṣayakaraṃ sarvāriṣṭanivaraṇam। kīrtit(d)aṃ vijayaṃ puṇyaṃ parasenāpalāyanam। yasmin deśe purā śambhuḥ rājyatantraṃ karoti ca। tasmin deśe nṛpatiḥ kārayed deśikena tu। vasantakāle śaradi utsave vā viśeṣataḥ। sāyaṅkāle mahānadyāṃ snātvā sādhakapuṅgavaḥ। śuddhavastradharo bhūtiṃ dhṛtvā rudrākṣamālikām॥

Manuscript Ending

kārāgṛhe ca ye bandyāḥ tān muktanigalān g (k)uru। evaṃ yaḥ kurute maryaḥ (o) akhaṇḍaiśva(va)ryam āpnoti mokṣārthī mokṣam āpnuyāt। iti sahasrāgame makuṭābhiṣekavetradānavidhipaṭalaḥ॥ śrīsomasundaragurave namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

367.2

Key

manuscripts_004448

Reuse

License

Cite as

Sahsrāgama - Makuṭābhiṣeka, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381597