Sahsrāgama - Makuṭābhiṣeka
Metadata
Bundle No.
RE20028
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Abhiṣeka
Language
Sanskrit
Creator
e"se.nabakasundarabha.t.taraa_na ayyaabha.t.tar kumaara_n svaaminaathabha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004448

Manuscript No.
RE20028b
Title Alternate Script
सह्स्रागम - मकुटाभिषेक
Subject Description
Language
Script
Scribe
Eśeṇabakasundarabhaṭṭarāṉa Ayyābhaṭṭar Kumāraṉ Svāmināthabhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
10a - 12a
Lines per Side
7 - 9
Folios in Bundle
19
Width
3.3 cm
Length
39 cm
Bundle No.
RE20028
Other Texts in Bundle
Miscellaneous Notes
This text describes the coronation of the deity with the crown studded with gems and all other royal paraphernalia. This is not traceable to any IFI.Ms
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi makuṭasyābhiṣecanam। āyurārogyajayat(d)am apamṛtyuvināśanam। sarvaśatrukṣayakaraṃ sarvāriṣṭanivaraṇam। kīrtit(d)aṃ vijayaṃ puṇyaṃ parasenāpalāyanam। yasmin deśe purā śambhuḥ rājyatantraṃ karoti ca। tasmin deśe nṛpatiḥ kārayed deśikena tu। vasantakāle śaradi utsave vā viśeṣataḥ। sāyaṅkāle mahānadyāṃ snātvā sādhakapuṅgavaḥ। śuddhavastradharo bhūtiṃ dhṛtvā rudrākṣamālikām॥
Manuscript Ending
kārāgṛhe ca ye bandyāḥ tān muktanigalān g (k)uru। evaṃ yaḥ kurute maryaḥ (o) akhaṇḍaiśva(va)ryam āpnoti mokṣārthī mokṣam āpnuyāt। iti sahasrāgame makuṭābhiṣekavetradānavidhipaṭalaḥ॥ śrīsomasundaragurave namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
367.2
Key
manuscripts_004448
Reuse
License
Cite as
Sahsrāgama - Makuṭābhiṣeka,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381597