Pradoṣanirṇaya
Metadata
Bundle No.
RE20028
Type
Manuscrit
Language
Sanskrit
Creator
e"se.nabakasundarabha.t.taraa_na ayyaabha.t.tar kumaara_n svaaminaathabha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004451

Manuscript No.
RE20028e
Title Alternate Script
प्रदोषनिर्णय
Language
Script
Scribe
Eśeṇabakasundarabhaṭṭarāṉa Ayyābhaṭṭar Kumāraṉ Svāmināthabhaṭṭar
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
17a - 18b
Lines per Side
7 - 9
Folios in Bundle
19
Width
3.3 cm
Length
39 cm
Bundle No.
RE20028
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 75.5
Manuscript Beginning
ṣaḍviṃśatghaṭikādūrdhvaṃ pradoṣārambham īritam। raverastamayāt pūrvaṃ tripādena trināḍikam। pradoṣam iti vikhyātaṃ tatkāle śivam arcayet। ajite - bhāskarodayam ārabhya yāvat tu daśanāḍikāḥ। prātaḥ kāla iti proktāḥ pūrvahn(ṇ)am iti kīrtitaḥ। pūrvāhn(ṇ)āntaṃ samārabhya yavat tu daśanāḍikāḥ। madhyānnakālam ityuktaṃ tad ante vā parāhnake। madhyāhnāntaṃ samārabhya ābhutadvayanāḍikā। sāyaṅkālam iti proktaṃ pradoṣaṃstadanantare।
Manuscript Ending
parāhn(ṇ)evā pradoṣāptau tatraiva vratam ācaret। ubhayatra pradoṣāptau naktañ caiva pare'hani। nobhayatra pradoṣas syāt tithiryu-ktatithikṣaye। parāhn(ṇ)e vā bhaven naktam ityuvāca prajāpatiḥ। madhyamā paraviddhā ca pūrvaviddhā ca kanyasā। sāyaṃkāle trayodaśyāṃ tatparañ ca caturdaśī॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
367.5
Key
manuscripts_004451
Reuse
License
Cite as
Pradoṣanirṇaya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381600