Vātulam [Śivaprakāśam]

Metadata

Bundle No.

RE20056

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004672

Manuscript No.

RE20056e

Title Alternate Script

वातुलम् [शिवप्रकाशम्]

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

[72a - 75b]

Lines per Side

2 - 9

Folios in Bundle

107

Width

3 cm

Length

24.5 cm

Bundle No.

RE20056

Previous Place

Chidambaram

Miscellaneous Notes

This text describes briefly the five sādākhya-s, sakala and niṣkala forms of śiva, etc. Perhaps these matters are dealt with in the vātulāgama

Manuscript Beginning

śivaṃ sadāśivaṃ caiva maheśaṃ trividhaṃ smṛtam। śivatattvaṃ mahāsena niṣkalaṃ ceti kīrtitam। sakalaṃ niṣkalaṃ caiva sādākhyam iticocyate। maheśaṃ sakalaṃ vidyāt trividhās te bhavanti vai। śivam ekaṃ vijānīyāt sādākhyaṃ pañcadhā bhavet।

Manuscript Ending

śrīsarasvatī ca durgā ca umā caiva prabhā tathā। śacī jyeṣṭhā ca lakṣmī vā tathā śānti anekāś cānyaśaktayaḥ। ete vai koṭiśaktiṃ cā[ca] gaurīdehasamudbhavā[ḥ]। śaktibhedaṃ viśeṣaṇa samāsāt parikīrtitam। śivādi ca maheśāntaṃ ekatriṃśat prakīrtitāḥ। yāvatī tattvabhedaṃ hi sampūjyā[s] sthāpanārhakam। evaṃ trimūrtibhedaṃ tu samāsāt parikīrtitam।

Catalog Entry Status

Complete

No. in Descriptive Catalog

389.5

Key

manuscripts_004672

Reuse

License

Cite as

Vātulam [Śivaprakāśam], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381821