Vātulam [Śivaprakāśam]
Metadata
Bundle No.
RE20056
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004672

Manuscript No.
RE20056e
Title Alternate Script
वातुलम् [शिवप्रकाशम्]
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
[72a - 75b]
Lines per Side
2 - 9
Folios in Bundle
107
Width
3 cm
Length
24.5 cm
Bundle No.
RE20056
Other Texts in Bundle
Previous Place
Chidambaram
Miscellaneous Notes
This text describes briefly the five sādākhya-s, sakala and niṣkala forms of śiva, etc. Perhaps these matters are dealt with in the vātulāgama
Manuscript Beginning
śivaṃ sadāśivaṃ caiva maheśaṃ trividhaṃ smṛtam। śivatattvaṃ mahāsena niṣkalaṃ ceti kīrtitam। sakalaṃ niṣkalaṃ caiva sādākhyam iticocyate। maheśaṃ sakalaṃ vidyāt trividhās te bhavanti vai। śivam ekaṃ vijānīyāt sādākhyaṃ pañcadhā bhavet।
Manuscript Ending
śrīsarasvatī ca durgā ca umā caiva prabhā tathā। śacī jyeṣṭhā ca lakṣmī vā tathā śānti anekāś cānyaśaktayaḥ। ete vai koṭiśaktiṃ cā[ca] gaurīdehasamudbhavā[ḥ]। śaktibhedaṃ viśeṣaṇa samāsāt parikīrtitam। śivādi ca maheśāntaṃ ekatriṃśat prakīrtitāḥ। yāvatī tattvabhedaṃ hi sampūjyā[s] sthāpanārhakam। evaṃ trimūrtibhedaṃ tu samāsāt parikīrtitam।
Catalog Entry Status
Complete
No. in Descriptive Catalog
389.5
Key
manuscripts_004672
Reuse
License
Cite as
Vātulam [Śivaprakāśam],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381821