Kāraṇāgama (Pūrva) - Ācāryalakṣaṇavidhi

Metadata

Bundle No.

RE20056

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004673

Manuscript No.

RE20056f

Title Alternate Script

कारणागम (पूर्व) - आचार्यलक्षणविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

[76a - 79b]

Lines per Side

2 - 9

Folios in Bundle

107

Width

3 cm

Length

24.5 cm

Bundle No.

RE20056

Previous Place

Chidambaram

Miscellaneous Notes

This text dealing with the characterstics of an ācārya, begins with śloka 58b ch. 26 of the printed edition of the kāraṇāgama (CP). At the end it gives the beginning śloka-s as found in the printed edition. It agrees partially with IFP.T. 313(A), ch.19

Manuscript Beginning

ācāryalakṣaṇaṃ vakṣye liṅgasaṃsthāpanāya .......śaivaṃ catur vidhaṃ jñeyaṃ śaivaṃ pāśupatam tathā। somaṃ lākulam ity ete catur bhaedāḥ prakīrtitāḥ। eteṣu sarvabhedeṣu yadā yenaiva dīkṣitāḥ। tantreṇa tena kartavya[s] sthāpanādikriyās tathā। ekena dīkṣitas tveṣu sarvān vai sthāpanādikān। yaḥ karotyanya tantreṇa tatntrasaṃkara ucyate।

Manuscript Ending

māyāmalaṃ ca samaye viśeṣaḥ karmanāśanam। nirvāṇai[ś]cāṇavaṃ caiva abhiṣeke ca vāsanāḥ sthāpatiś ca svayaṃ mātā sthabhako[sthāpako?] tad vidhāya ca। mantrabindusamāyogān[āt?] prakṛtipāvakeśvaraḥ। iti kāraṇe pratiṣṭhātantre ācāryalakṣaṇavidhipaṭalaḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

389.6

Key

manuscripts_004673

Reuse

License

Cite as

Kāraṇāgama (Pūrva) - Ācāryalakṣaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381822