Kāraṇāgama (Pūrva) - Ācāryalakṣaṇavidhi
Metadata
Bundle No.
RE20056
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004673

Manuscript No.
RE20056f
Title Alternate Script
कारणागम (पूर्व) - आचार्यलक्षणविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
[76a - 79b]
Lines per Side
2 - 9
Folios in Bundle
107
Width
3 cm
Length
24.5 cm
Bundle No.
RE20056
Other Texts in Bundle
Previous Place
Chidambaram
Miscellaneous Notes
This text dealing with the characterstics of an ācārya, begins with śloka 58b ch. 26 of the printed edition of the kāraṇāgama (CP). At the end it gives the beginning śloka-s as found in the printed edition. It agrees partially with IFP.T. 313(A), ch.19
Manuscript Beginning
ācāryalakṣaṇaṃ vakṣye liṅgasaṃsthāpanāya .......śaivaṃ catur vidhaṃ jñeyaṃ śaivaṃ pāśupatam tathā। somaṃ lākulam ity ete catur bhaedāḥ prakīrtitāḥ। eteṣu sarvabhedeṣu yadā yenaiva dīkṣitāḥ। tantreṇa tena kartavya[s] sthāpanādikriyās tathā। ekena dīkṣitas tveṣu sarvān vai sthāpanādikān। yaḥ karotyanya tantreṇa tatntrasaṃkara ucyate।
Manuscript Ending
māyāmalaṃ ca samaye viśeṣaḥ karmanāśanam। nirvāṇai[ś]cāṇavaṃ caiva abhiṣeke ca vāsanāḥ sthāpatiś ca svayaṃ mātā sthabhako[sthāpako?] tad vidhāya ca। mantrabindusamāyogān[āt?] prakṛtipāvakeśvaraḥ। iti kāraṇe pratiṣṭhātantre ācāryalakṣaṇavidhipaṭalaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
389.6
Key
manuscripts_004673
Reuse
License
Cite as
Kāraṇāgama (Pūrva) - Ācāryalakṣaṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381822