Kāraṇāgama (Pūrva) - Ācāryalakṣaṇavidhi
Metadata
Bundle No.
RE20056
                                Type
Manuscrit
                                Subject
Śaiva, Śaivasiddhānta, Āgama
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_004673
                                
            
        Manuscript No.
RE20056f
                                Title Alternate Script
कारणागम (पूर्व) - आचार्यलक्षणविधि
                                Subject Description
Language
Script
Type
Manuscript
                                Material
Condition
Damaged
                                Folios in Text
4
                                Folio Range of Text
[76a - 79b]
                                Lines per Side
2 - 9
                                Folios in Bundle
107
                                Width
3 cm
                                Length
24.5 cm
                                Bundle No.
RE20056
                                Other Texts in Bundle
Previous Place
Chidambaram
                                Miscellaneous Notes
This text dealing with the characterstics of an ācārya, begins with śloka 58b ch. 26 of the printed edition of the kāraṇāgama (CP). At the end it gives the beginning śloka-s as found in the printed edition. It agrees partially with IFP.T. 313(A), ch.19
                                Manuscript Beginning
ācāryalakṣaṇaṃ vakṣye liṅgasaṃsthāpanāya .......śaivaṃ catur vidhaṃ jñeyaṃ śaivaṃ pāśupatam tathā। somaṃ lākulam ity ete catur bhaedāḥ prakīrtitāḥ। eteṣu sarvabhedeṣu yadā yenaiva dīkṣitāḥ। tantreṇa tena kartavya[s] sthāpanādikriyās tathā। ekena dīkṣitas tveṣu sarvān vai sthāpanādikān। yaḥ karotyanya tantreṇa tatntrasaṃkara ucyate।
                                Manuscript Ending
māyāmalaṃ ca samaye viśeṣaḥ karmanāśanam। nirvāṇai[ś]cāṇavaṃ caiva abhiṣeke ca vāsanāḥ sthāpatiś ca svayaṃ mātā sthabhako[sthāpako?] tad vidhāya ca। mantrabindusamāyogān[āt?] prakṛtipāvakeśvaraḥ। iti kāraṇe pratiṣṭhātantre ācāryalakṣaṇavidhipaṭalaḥ।
                                Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
389.6
                                Key
manuscripts_004673
                                Reuse
License
Cite as
            Kāraṇāgama (Pūrva) - Ācāryalakṣaṇavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/381822        
    