Pradakṣiṇakrama
Metadata
Bundle No.
RE20056
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004679

Manuscript No.
RE20056l
Title Alternate Script
प्रदक्षिणक्रम
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
[96a - 98b]
Lines per Side
2 - 9
Folios in Bundle
107
Width
3.6 cm
Length
37.7 cm
Bundle No.
RE20056
Other Texts in Bundle
Previous Place
Chidambaram
Miscellaneous Notes
Similar to Cat. no. 328.12 for the beginning
Manuscript Beginning
pradakṣiṇakrāṃ vakṣye śrūyatāṃ ravisattama। sarvapāpaharaṃ caiva sarvadānaphalapradam। sarvarogavināśārthaṃ pradakṣiṇam athācaret। pracchinatti bhayaṃ sarvaṃ dakāraṃ mokṣasiddhidam। kṣikāraṃ kṣīyate rogo ṇakāraṃ śrīpradāyakam।
Manuscript Ending
yatra pradakṣiṇa[ṃ] tatra balipīṭha[o] vṛṣo sti vā। nāntar āgamanaṃ kuryāt tat tadāvaraṇe sudhīḥ। dvitīyāvaraṇe sudhīḥ dvārapālakau [ga?]ṇanāyakau abhavacca(?)......ṇtaḥ viśet sa yantu tvaivaṃ(?) śivabhaktimān। ekaṃ savyaṃ [apa?] savyaṃ daśa'sataṃ take(?)। dve ca lakṣe vṛṣādyan natvā natvā ca koṭi pravaṇam aparīvṛtam। saptakoṭ[a]ya's śivasya koṭel lakṣasya bhāgair mahati daśaśataṃ prājakāruṇ(?).......kāṅkṣyate। saptadhā punar mantrite bahurūpeṇa vaktrair vā ninditais tathā।
Catalog Entry Status
Complete
No. in Descriptive Catalog
389.12
Key
manuscripts_004679
Reuse
License
Cite as
Pradakṣiṇakrama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381828