Kārtavīryakavaca
Metadata
Bundle No.
RE20172
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005145

Manuscript No.
RE20172e
Title Alternate Script
कार्तवीर्यकवच
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
[23a - 24a]
Lines per Side
2 - 10
Folios in Bundle
84
Width
2 cm
Length
17.8 cm
Bundle No.
RE20172
Other Texts in Bundle
Manuscript Beginning
kārtavīryārjunakavacam। asya śrīkārtavīryārjunastotramahāmantrasya dattātreya bhagavān ṛṣ.iḥ anuṣṭup chandaḥ। śrīkārtavīryārjuno mahāviṣṇuś cakravṛtti[varttir?] devatā। āṃ bījam। hrīṃ śaktiḥ। kroṃ kīlakam। śrīkārtavīryārjunaprasādasiddhyarthe jape viniyogaḥ। dattātreyapriyāya aṅguṣṭhābhyān namaḥ। māhiṣmatīnāthāya tarjanī namaḥ।
Manuscript Ending
tiṣṭhantaṃ siṃhayuktaṃ satutha(?) mūru(?) bhujābāṇaśūlāsicāpaṃ vidyat[dyut?]saṅghātatulyaṃ dyutimaṇivilasat ratnamālyojjvalantaṃ sannaddhaṃ sādhunṛṇāṃ paramasukhavidhau daussahasrasthanānāhetuṃ raktākṣam udyaddinakarasadṛśaṃ śrīkārtavīryan nāmami। dhyānaślokam।6।
Catalog Entry Status
Complete
No. in Descriptive Catalog
444.5
Key
manuscripts_005145
Reuse
License
Cite as
Kārtavīryakavaca,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383364