Kārtavīryakavaca

Metadata

Bundle No.

RE20172

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005145

Manuscript No.

RE20172e

Title Alternate Script

कार्तवीर्यकवच

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

[23a - 24a]

Lines per Side

2 - 10

Folios in Bundle

84

Width

2 cm

Length

17.8 cm

Bundle No.

RE20172

Manuscript Beginning

kārtavīryārjunakavacam। asya śrīkārtavīryārjunastotramahāmantrasya dattātreya bhagavān ṛṣ.iḥ anuṣṭup chandaḥ। śrīkārtavīryārjuno mahāviṣṇuś cakravṛtti[varttir?] devatā। āṃ bījam। hrīṃ śaktiḥ। kroṃ kīlakam। śrīkārtavīryārjunaprasādasiddhyarthe jape viniyogaḥ। dattātreyapriyāya aṅguṣṭhābhyān namaḥ। māhiṣmatīnāthāya tarjanī namaḥ।

Manuscript Ending

tiṣṭhantaṃ siṃhayuktaṃ satutha(?) mūru(?) bhujābāṇaśūlāsicāpaṃ vidyat[dyut?]saṅghātatulyaṃ dyutimaṇivilasat ratnamālyojjvalantaṃ sannaddhaṃ sādhunṛṇāṃ paramasukhavidhau daussahasrasthanānāhetuṃ raktākṣam udyaddinakarasadṛśaṃ śrīkārtavīryan nāmami। dhyānaślokam।6।

Catalog Entry Status

Complete

No. in Descriptive Catalog

444.5

Key

manuscripts_005145

Reuse

License

Cite as

Kārtavīryakavaca, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383364