Uḍḍāmareśvaratantra

Metadata

Bundle No.

RE20172

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005150

Manuscript No.

RE20172j

Title Alternate Script

उड्डामरेश्वरतन्त्र

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

10

Folio Range of Text

[38a - 47b]

Lines per Side

2 - 10

Folios in Bundle

84

Width

3.3 cm

Length

33 cm

Bundle No.

RE20172

Miscellaneous Notes

This text contains kārtavīryārjunakavaca forming pat of the uḍḍāmareśvaratantra. See note on no. 134.1

Manuscript Beginning

[ñ]cāpa....... dhara kuryā samāyukto.....ḍuritanāśanaḥ। iṣvāsaneṣu dhṛk pātu vidiśaṃ mama śudha avīm। āyuṣka[ku].......śramān mahānāmayanāśanaḥ। cāpeṣu dhāriśaividyai vidiśaṃ parirakṣatu।

Manuscript Ending

kārtavīryasya kavacaṃ tavoktaṃ vai mayā tava। yena saṃvardhite dehaḥ kālenāpi na jī[r]yate। tasmāt sarvaprayatnena kavacandhāryate sudhīḥ। iti uḍḍāmareśvaratantre umāmaheśvarasaṃvāde atirahasye śaṃkareṇa viracite kārtavīryārjunakavacan nāma dvādaśodhyāḥ। śubham astu। hariḥ oṃ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

444.10

Key

manuscripts_005150

Reuse

License

Cite as

Uḍḍāmareśvaratantra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383369