Brahmakaivartapurāṇa : Sūryasahasranāmastotra

Metadata

Bundle No.

RE20172

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005148

Manuscript No.

RE20172h

Title Alternate Script

ब्रह्मकैवर्तपुराण : सूर्यसहस्रनामस्तोत्र

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

8

Folio Range of Text

[28a - 35b]

Lines per Side

2 - 10

Folios in Bundle

84

Width

2 cm

Length

17.8 cm

Bundle No.

RE20172

Miscellaneous Notes

This text contains the sūryasahasranāmastotra which forms part of the brahmakaivartapurāṇa

Manuscript Beginning

sūryanāmasahasrasya durvāsā ṛṣir īritaḥ। anuṣṭupchanda ityukta[ś] śrīsūryo devatā smṛtaḥ। antya-vargatra........bindunādasamanvitam। śaktir māyā samākhyātā iṣṭārthe viniyogakaḥ। sāmityādiṣaḍaṅgañ ca karāṅganyāsam ī[ritam?।]

Manuscript Ending

nāmnāṃ sahasraṃ sūryasya samāsā[t] kathitaṃ mayā। āyurārogyaśubhadam apamṛtyubhayā.......paṭhanāc chravaṇāt sarvam āpnuyāt। viśeṣāt kamalair vāpi raktai[ḥ] puṣpais samarcayet। abhīṣṭaṃ labhate......... kāryā vicāraṇā। kuṅkumaiśyāpakarpūraiḥ raktacandanacarcitaiḥ। arcanāl labhate sadya[s] sarvābhīṣṭaṃ sukhā.......iti brahmakaivartapurāṇe sūryanāmasahasraṃ sampūrṇam। śivāya paramagurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

444.8

Key

manuscripts_005148

Reuse

License

Cite as

Brahmakaivartapurāṇa : Sūryasahasranāmastotra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383367