Brahmakaivartapurāṇa : Sūryasahasranāmastotra
Metadata
Bundle No.
RE20172
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005148

Manuscript No.
RE20172h
Title Alternate Script
ब्रह्मकैवर्तपुराण : सूर्यसहस्रनामस्तोत्र
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
8
Folio Range of Text
[28a - 35b]
Lines per Side
2 - 10
Folios in Bundle
84
Width
2 cm
Length
17.8 cm
Bundle No.
RE20172
Other Texts in Bundle
Miscellaneous Notes
This text contains the sūryasahasranāmastotra which forms part of the brahmakaivartapurāṇa
Manuscript Beginning
sūryanāmasahasrasya durvāsā ṛṣir īritaḥ। anuṣṭupchanda ityukta[ś] śrīsūryo devatā smṛtaḥ। antya-vargatra........bindunādasamanvitam। śaktir māyā samākhyātā iṣṭārthe viniyogakaḥ। sāmityādiṣaḍaṅgañ ca karāṅganyāsam ī[ritam?।]
Manuscript Ending
nāmnāṃ sahasraṃ sūryasya samāsā[t] kathitaṃ mayā। āyurārogyaśubhadam apamṛtyubhayā.......paṭhanāc chravaṇāt sarvam āpnuyāt। viśeṣāt kamalair vāpi raktai[ḥ] puṣpais samarcayet। abhīṣṭaṃ labhate......... kāryā vicāraṇā। kuṅkumaiśyāpakarpūraiḥ raktacandanacarcitaiḥ। arcanāl labhate sadya[s] sarvābhīṣṭaṃ sukhā.......iti brahmakaivartapurāṇe sūryanāmasahasraṃ sampūrṇam। śivāya paramagurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
444.8
Key
manuscripts_005148
Reuse
License
Cite as
Brahmakaivartapurāṇa : Sūryasahasranāmastotra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383367