Parivāravidhi

Metadata

Bundle No.

RE24072

Type

Manuscrit

Language

Sanskrit

Creator

bhairava

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006507

Manuscript No.

RE24072c

Title Alternate Script

परिवारविधि

Language

Script

Scribe

Bhairava

Type

Manuscript

Material

Condition

Good

Folios in Text

6

Folio Range of Text

44b - 49b

Lines per Side

5 - 8

Folios in Bundle

164

Width

3.2 cm

Length

34.5 cm

Bundle No.

RE24072

Miscellaneous Notes

This text deals with the worship of the deities like dvārapāla-s of 'siva. It is said that this text is a part of pratiṣṭhātantra and is the 38th paṭala

Manuscript Beginning

athātassampravakṣyāmi parivāra vidhikramam। dvārapālādi pīṭhāntaṃ parivāram iti srutam। dvārasthān prathamaṃ yaṣṭvā dvārapālānataḥ paraṃ। vṛṣabhaṃ vai tṛtīyantu indrādīṃstu caturthakaṃ॥ pañcamaṃ vṛṣapīthantu kṛtveya bahirāvṛtaṃ॥

Manuscript Ending

viprāṇāṃ bhojanārthāya liṅgināṃ bhojanāya vai। ādiśaivānuśaivānānā sthānāni parikalpayet॥ parivārasamāyuktaṃ prākārāṇāṃ prakīrtitam। ataḥ param viśeṣeṇa vṛṣabhasthāpanaṃ śṛṇu। iti suprabhede pratiṣṭhātantre kriyāpāde parivāravidhāna paṭalo'ṣṭatriṃśatitam[aḥ]॥ hariḥ oṃ śubham॥ 'subhamastu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

574.3

Key

manuscripts_006507

Reuse

License

Cite as

Parivāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384766