Parivāravidhi
Metadata
Bundle No.
RE24072
Type
Manuscrit
Language
Sanskrit
Creator
bhairava
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006507

Manuscript No.
RE24072c
Title Alternate Script
परिवारविधि
Language
Script
Scribe
Bhairava
Type
Manuscript
Material
Condition
Good
Folios in Text
6
Folio Range of Text
44b - 49b
Lines per Side
5 - 8
Folios in Bundle
164
Width
3.2 cm
Length
34.5 cm
Bundle No.
RE24072
Other Texts in Bundle
Miscellaneous Notes
This text deals with the worship of the deities like dvārapāla-s of 'siva. It is said that this text is a part of pratiṣṭhātantra and is the 38th paṭala
Manuscript Beginning
athātassampravakṣyāmi parivāra vidhikramam। dvārapālādi pīṭhāntaṃ parivāram iti srutam। dvārasthān prathamaṃ yaṣṭvā dvārapālānataḥ paraṃ। vṛṣabhaṃ vai tṛtīyantu indrādīṃstu caturthakaṃ॥ pañcamaṃ vṛṣapīthantu kṛtveya bahirāvṛtaṃ॥
Manuscript Ending
viprāṇāṃ bhojanārthāya liṅgināṃ bhojanāya vai। ādiśaivānuśaivānānā sthānāni parikalpayet॥ parivārasamāyuktaṃ prākārāṇāṃ prakīrtitam। ataḥ param viśeṣeṇa vṛṣabhasthāpanaṃ śṛṇu। iti suprabhede pratiṣṭhātantre kriyāpāde parivāravidhāna paṭalo'ṣṭatriṃśatitam[aḥ]॥ hariḥ oṃ śubham॥ 'subhamastu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
574.3
Key
manuscripts_006507
Reuse
License
Cite as
Parivāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384766