Vidveṣaṇasaṁhitā - Rathapratiṣṭhāvidhi
Metadata
Bundle No.
RE24072
Type
Manuscrit
Language
Sanskrit
Creator
bhairava
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006512

Manuscript No.
RE24072g
Title Alternate Script
विद्वेषणसंहिता - रथप्रतिष्ठाविधि
Language
Script
Scribe
Bhairava
Type
Manuscript
Material
Condition
Good
Folios in Text
6
Folio Range of Text
70b - 75a
Lines per Side
5 - 8
Folios in Bundle
164
Width
3.2 cm
Length
34.5 cm
Bundle No.
RE24072
Other Texts in Bundle
Miscellaneous Notes
This saṃhitā is one of the 7 upāgama-s of the kāraṇamūlāgama
Manuscript Beginning
atha vakṣye viśeṣeṇa rathānāṃ sthāpanaṃ śouṇu। devānāṃ bhūsurāṇāñca nṛpāṇāñca viśeṣataḥ। devānāñcotsavārthāya dvijānāṃ yajñakarmasu। rāj~Nāṃ yuddhārthamevaṃ syāt tribhedaṃ ratham ucyate। devāṇ[n]āñca viśeṣeṇa pratiṣṭhā karmamārabhet।
Manuscript Ending
pūjayet devadeveśaṃ vastrābhāraṇasaṃyutaṃ। grāmādiṣu viśeṣeṇa rathayātraṃ śivasya tu। iha bhogamavāpnoti saprasādi śivasya tu। mucyate sarvapāpebhyorathasevām avāpnuyāt। iti vidveṣaṇasaṃhitāyāṃ rathapratiṣṭhāvidhi pāṭalaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
574.7
Key
manuscripts_006512
Reuse
License
Cite as
Vidveṣaṇasaṁhitā - Rathapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384771