Vidveṣaṇasaṁhitā - Rathapratiṣṭhāvidhi

Metadata

Bundle No.

RE24072

Type

Manuscrit

Language

Sanskrit

Creator

bhairava

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006512

Manuscript No.

RE24072g

Title Alternate Script

विद्वेषणसंहिता - रथप्रतिष्ठाविधि

Language

Script

Scribe

Bhairava

Type

Manuscript

Material

Condition

Good

Folios in Text

6

Folio Range of Text

70b - 75a

Lines per Side

5 - 8

Folios in Bundle

164

Width

3.2 cm

Length

34.5 cm

Bundle No.

RE24072

Miscellaneous Notes

This saṃhitā is one of the 7 upāgama-s of the kāraṇamūlāgama

Manuscript Beginning

atha vakṣye viśeṣeṇa rathānāṃ sthāpanaṃ śouṇu। devānāṃ bhūsurāṇāñca nṛpāṇāñca viśeṣataḥ। devānāñcotsavārthāya dvijānāṃ yajñakarmasu। rāj~Nāṃ yuddhārthamevaṃ syāt tribhedaṃ ratham ucyate। devāṇ[n]āñca viśeṣeṇa pratiṣṭhā karmamārabhet।

Manuscript Ending

pūjayet devadeveśaṃ vastrābhāraṇasaṃyutaṃ। grāmādiṣu viśeṣeṇa rathayātraṃ śivasya tu। iha bhogamavāpnoti saprasādi śivasya tu। mucyate sarvapāpebhyorathasevām avāpnuyāt। iti vidveṣaṇasaṃhitāyāṃ rathapratiṣṭhāvidhi pāṭalaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

574.7

Key

manuscripts_006512

Reuse

License

Cite as

Vidveṣaṇasaṁhitā - Rathapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384771