Bhairavayāgapūjā

Metadata

Bundle No.

RE24072

Type

Manuscrit

Language

Sanskrit

Creator

bhairava

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006517

Manuscript No.

RE24072l

Title Alternate Script

भैरवयागपूजा

Language

Script

Scribe

Bhairava

Type

Manuscript

Material

Condition

Good

Folios in Text

22

Folio Range of Text

117a - 138a

Lines per Side

5 - 8

Folios in Bundle

164

Width

3.2 cm

Length

34.5 cm

Bundle No.

RE24072

Miscellaneous Notes

This text describes elaborately the worship of bhairava

Manuscript Beginning

yāgadhama kṛtabhūgrahādikaṃ śūnyarāmakhayamāṣṭapañcakabhiḥ(?)। bhaskareṇa ca vikkalpitaiḥ karaiḥ kalpayet savivaraṃ salakṣaṇaṃ। pañcadaśarasasapta vasunanda daśarudre[a]bhānukara miśrasamapaṅkti guṇabhāgaṃ tasya navanandapadamadhya navavedīpūrvapadam ekabahirāvṛta nikuṇḍaṃ।

Manuscript Ending

deva deva japam nāhā[a]jagadānanda kāraṇā[a]। vaLūkāya pravṛtto'haṃ anujñāṃ g[k]urute namaḥ। iti gurunvijñāpayet। iti sva sva diśaṃ sampūjyā [a] navāgnipañcāgni ekāgni[nau?]vā agnikāryam ārabhet। hariḥ oṃ। bhairava yāgapūjai samāptaḥ[a]॥ oṃ gurubhyo namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

574.12

Key

manuscripts_006517

Reuse

License

Cite as

Bhairavayāgapūjā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384776