Bhairavayāgapūjā
Metadata
Bundle No.
RE24072
Type
Manuscrit
Language
Sanskrit
Creator
bhairava
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006517

Manuscript No.
RE24072l
Title Alternate Script
भैरवयागपूजा
Language
Script
Scribe
Bhairava
Type
Manuscript
Material
Condition
Good
Folios in Text
22
Folio Range of Text
117a - 138a
Lines per Side
5 - 8
Folios in Bundle
164
Width
3.2 cm
Length
34.5 cm
Bundle No.
RE24072
Other Texts in Bundle
Miscellaneous Notes
This text describes elaborately the worship of bhairava
Manuscript Beginning
yāgadhama kṛtabhūgrahādikaṃ śūnyarāmakhayamāṣṭapañcakabhiḥ(?)। bhaskareṇa ca vikkalpitaiḥ karaiḥ kalpayet savivaraṃ salakṣaṇaṃ। pañcadaśarasasapta vasunanda daśarudre[a]bhānukara miśrasamapaṅkti guṇabhāgaṃ tasya navanandapadamadhya navavedīpūrvapadam ekabahirāvṛta nikuṇḍaṃ।
Manuscript Ending
deva deva japam nāhā[a]jagadānanda kāraṇā[a]। vaLūkāya pravṛtto'haṃ anujñāṃ g[k]urute namaḥ। iti gurunvijñāpayet। iti sva sva diśaṃ sampūjyā [a] navāgnipañcāgni ekāgni[nau?]vā agnikāryam ārabhet। hariḥ oṃ। bhairava yāgapūjai samāptaḥ[a]॥ oṃ gurubhyo namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
574.12
Key
manuscripts_006517
Reuse
License
Cite as
Bhairavayāgapūjā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384776