Taḍāgapratiṣṭhā - Sūkṣmāgama

Metadata

Bundle No.

RE30803

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009663

Manuscript No.

RE30803b

Title Alternate Script

तडागप्रतिष्ठा - सूक्ष्मागम

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

96b - 98b

Lines per Side

7

Folios in Bundle

77

Width

3.9 cm

Length

32.3 cm

Bundle No.

RE30803

Manuscript Beginning

Fol - 96b, l - 1; taṭākasthāpanaṃ vakṣye śruṇudhvaṃ hi prabhañjanāḥ। taṭāka vātha vāpī vā puṣkara hyathavāpi vā। ālayābhimukhe mukhye aiśānyāmuttarepi vā। dakṣiṇe vā prakurvīta āgneyyāṃ paścimepi vā।

Manuscript Ending

Fol - 98b, l - 6; snāpayet kartā bāndhavādisamanvitam। tattirtha saṃgrahet kartā janān śiṣṭāśca dāpayet। bhūridānaṃ dadet paścāt yathāvittānusārataḥ। tattīre bhojayet viprān sarvakāryābhivṛddhaye । evaṃ yaḥ kurute martya sarvān kāmān māpnuyāt। iti sūkṣme kriyāpāde tāṭika[taṭāka]pratiṣṭhāvidhipaṭalaḥ।

Catalog Entry Status

Complete

Key

manuscripts_009663

Reuse

License

Cite as

Taḍāgapratiṣṭhā - Sūkṣmāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388002