Taḍāgapratiṣṭhā - Sūkṣmāgama
Metadata
Bundle No.
RE30803
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009663

Manuscript No.
RE30803b
Title Alternate Script
तडागप्रतिष्ठा - सूक्ष्मागम
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
96b - 98b
Lines per Side
7
Folios in Bundle
77
Width
3.9 cm
Length
32.3 cm
Bundle No.
RE30803
Other Texts in Bundle
Manuscript Beginning
Fol - 96b, l - 1; taṭākasthāpanaṃ vakṣye śruṇudhvaṃ hi prabhañjanāḥ। taṭāka vātha vāpī vā puṣkara hyathavāpi vā। ālayābhimukhe mukhye aiśānyāmuttarepi vā। dakṣiṇe vā prakurvīta āgneyyāṃ paścimepi vā।
Manuscript Ending
Fol - 98b, l - 6; snāpayet kartā bāndhavādisamanvitam। tattirtha saṃgrahet kartā janān śiṣṭāśca dāpayet। bhūridānaṃ dadet paścāt yathāvittānusārataḥ। tattīre bhojayet viprān sarvakāryābhivṛddhaye । evaṃ yaḥ kurute martya sarvān kāmān māpnuyāt। iti sūkṣme kriyāpāde tāṭika[taṭāka]pratiṣṭhāvidhipaṭalaḥ।
Catalog Entry Status
Complete
Key
manuscripts_009663
Reuse
License
Cite as
Taḍāgapratiṣṭhā - Sūkṣmāgama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388002