Pañcagavyavidhi

Metadata

Bundle No.

RE30803

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009666

Manuscript No.

RE30803e

Title Alternate Script

पञ्चगव्यविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

1

Folio Range of Text

107a - 107b

Lines per Side

7

Folios in Bundle

77

Width

3.9 cm

Length

32.3 cm

Bundle No.

RE30803

Manuscript Beginning

Fol - 107a, l - 1; tatra sthaṇḍile nava padaṃ vidhāya oṃ hāṃ śivatattvakoṣṭhāya namaḥ। iti koṣṭhaṃ oṃ hāṃ supratiṣṭhapātrāya namaḥ iti pātram। tatra paya īśānena saṃpūjya sakṛdabhimantrya evaṃ pūrve sadāśivatattvakoṣṭhāya namaḥ ।

Manuscript Ending

Fol - 107b, l - 1; punaḥ sakuśaṃ saṃhitayā labta[labdha] kṛtvā brahmamūrtaye namaḥ। pañcānanaṃ daśabhujaṃ prativaktraṃ trilocanaṃ kalādharaṃ kālakālaṃ dhyāyet brahmasvarūpiṇam। pañcabrahmaṇe namaḥ। saṃpūjya saṃrakṣyāvakuṇmya[avaguṇṭhya] mṛtī kuryāt। prāyaścittaviṣaye mūlena aṣṭottaraśatamabhimantriyet[mantrayet] । pañcagavyajalānāstreṇa yāgagṛhaṃ saṃprokṣya

Catalog Entry Status

Complete

Key

manuscripts_009666

Reuse

License

Cite as

Pañcagavyavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388005