Pañcagavyavidhi
Metadata
Bundle No.
RE30803
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009666

Manuscript No.
RE30803e
Title Alternate Script
पञ्चगव्यविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
1
Folio Range of Text
107a - 107b
Lines per Side
7
Folios in Bundle
77
Width
3.9 cm
Length
32.3 cm
Bundle No.
RE30803
Other Texts in Bundle
Manuscript Beginning
Fol - 107a, l - 1; tatra sthaṇḍile nava padaṃ vidhāya oṃ hāṃ śivatattvakoṣṭhāya namaḥ। iti koṣṭhaṃ oṃ hāṃ supratiṣṭhapātrāya namaḥ iti pātram। tatra paya īśānena saṃpūjya sakṛdabhimantrya evaṃ pūrve sadāśivatattvakoṣṭhāya namaḥ ।
Manuscript Ending
Fol - 107b, l - 1; punaḥ sakuśaṃ saṃhitayā labta[labdha] kṛtvā brahmamūrtaye namaḥ। pañcānanaṃ daśabhujaṃ prativaktraṃ trilocanaṃ kalādharaṃ kālakālaṃ dhyāyet brahmasvarūpiṇam। pañcabrahmaṇe namaḥ। saṃpūjya saṃrakṣyāvakuṇmya[avaguṇṭhya] mṛtī kuryāt। prāyaścittaviṣaye mūlena aṣṭottaraśatamabhimantriyet[mantrayet] । pañcagavyajalānāstreṇa yāgagṛhaṃ saṃprokṣya
Catalog Entry Status
Complete
Key
manuscripts_009666
Reuse
License
Cite as
Pañcagavyavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388005