Sūryapūjā

Metadata

Bundle No.

RE30803

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009664

Manuscript No.

RE30803c

Title Alternate Script

सूर्यपूजा

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

99a - 102a

Lines per Side

7

Folios in Bundle

77

Width

3.9 cm

Length

32.3 cm

Bundle No.

RE30803

Manuscript Beginning

Fol - 99a, l - 1; indrāgniyormadhye[indrāgnayormadhye] kara aṃganyāsaṃ । oṃ raḥ astrāya phaṭ hastatalapṛṣṭhe saṃśodhya mūlena vauṣaṭ āplākhya। aṃguṣṭhayortarjanibhyām oṃ hāṃ hṛdayāya namaḥ। kaniṣṭhānāmikāmadhyamāsvaguṣṭhābhyāṃ oṃ haṃ? arkāya śirase namaḥ।

Manuscript Ending

Fol - 102a, l - 1; mūlamantreṇa hṛtpuṇḍarīkamadhye śivasūryaṃ niyojayet। tataścaiśānyāṃ diśi oṃ aṃtejaścaṇḍāya namaḥ। iti caṇḍaṃ raktaṃ karālāsyaṃ mabjābhayakaradvayaṃ iti vibhāyan saṃpūjya nirmālyaṃ nivedya visṛjyārghyañca visṛjet yadvā। yāgānte visṛjet। sūryapūjāvidhiḥ।

Catalog Entry Status

Complete

Key

manuscripts_009664

Reuse

License

Cite as

Sūryapūjā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/388003