Suprabhedāgama - Jaṭibandhanavidhi

Metadata

Bundle No.

T0050

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000128

License

Type

Manuscript

Manuscript No.

T0050a

Title Alternate Script

सुप्रभेदागम - जटिबन्धनविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

8

Folio Range of Text

1 - 8

Lines per Side

10

Folios in Bundle

225+1=226

Width

22 cm

Length

34 cm

Bundle No.

T0050

Miscellaneous Notes

Copied from a Ms belonging to M. K. S. Bhattar, Maduri. There is an extra page at the beginning which records the contents of the bundle

Manuscript Beginning

Page - 1, l - 1; gurubhyo namaḥ ॥ atha vakṣye viśeṣeṇa jaṭibandhanaṃ yatkṛtam । āyurārogyajayadaṃ apamṛtyuvināśanam ॥ sarvasampatkaraṃ nṛṛṇāṃ sarvasaykhyaphalapradam । bandhanañca dhanāśliṣṭe sadyassandhānamācaret ॥ śailañca mṛṇmayañcaiva lohajaṃ dārujaṃ tathā । eteṣāñcaiva berāṇāṃ calācalamathāpi vā ॥

Manuscript Ending

Page - 8, l - 1; annavastrāditāmbhūlaḥ snānaṃ sambhāvanādiṣu। datvā vibhavānusāreṇa yathā prītipurassaraiḥ॥ utsavañca tataḥ kuryāt antarmaṇḍaladeśake । evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt ॥ iti jaṭibandhanavidhiḥ paṭalaḥ ॥ iti suprabhedāgamaḥ ॥

BIbliography

Printed under the title: suprabhedāgama, pub. Mayilai Alagappa Mudaliar, Chennai, 1908

Catalog Entry Status

Complete

Key

transcripts_000128

Reuse

License

Cite as

Suprabhedāgama - Jaṭibandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372713