Kāmikamahātantra
Manuscript No.
T0050e
Title Alternate Script
कामिकमहातन्त्र
Uniform Title
Kāmika
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
104
Folio Range of Text
109 - 212
No. of Divisions in Text
11
Title of Divisions in Text
paṭala
Lines per Side
10
Folios in Bundle
225+1=226
Width
22 cm
Length
34 cm
Bundle No.
T0050
Other Texts in Bundle
Miscellaneous Notes
For general information, see T 0050a. In fact the colophons of this text does not pronounce the name kāmikamahātantra but rather only reads mahātantra only
Text Contents
1.Page 109 - 129.gopurasthāpanapaṭala.
2.Page 129 - 133.vṛṣabhasthāpana.
3.Page 133 - 140.caṇḍeśasthāpana.
4.Page 140 - 149.caṇḍeśapratiṣṭhāpūjāvidhi.
5.Page 149 - 154.pāśupatāstrabaliberapratiṣṭhāvidhi.
6.Page 154 - 169.vṛṣabhasthāpana (vistarataḥ).
7.Page 169 - 180.triśūlasthāpanavidhi.
8.Page 180 - 187.śarabheśapratiṣṭhāvidhi.
9.Page 187 - 198.vidyāpīṭhapratiṣṭhāvidhi.
10.Page 198 - 208.kāmārikālaghnapratiṣṭhāvidhi.
11.Page 208 - 212.daśāyudhapratiṣṭhāvidhi.
See more
Manuscript Beginning
Page - 109, l - 3; gopurasthāpanam । sthāpanaṃ gopurāṇāñca vakṣye lakṣaṇapūrvakam । mulaprāsādavistāre saptāṣṭanavabhāgike । daśiakādaśabhāge tu tattadekona bhāgikam ॥ dvāraśobhādimānaṃ syādgopurāntaviśalataḥ । ekaviṃśatkarāntantu dvihastādvikavardhanāt ॥
Manuscript Ending
Page - 212, l - 7; sampūjya gandhapuṣpādyaiḥ naivedyasahitaṃ yathā। snapanaṃ kārayeddevaṃ tadvadutsava eva hi॥ evaṃ yaḥ kārayenmartyaḥ sarvāriṣṭaiḥ pramucyate । iti mahātantre daśāyudhapratiṣṭhāvidhiḥ paṭalaḥ ॥
BIbliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇa prakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
Key
transcripts_000132
Reuse
License
Cite as
Kāmikamahātantra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372717