Sakalāgamasaṅgraha - Pratiṣṭhādhikāranirūpaṇa

Metadata

Bundle No.

T0050

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000133

License

Type

Manuscript

Manuscript No.

T0050f

Title Alternate Script

सकलागमसङ्ग्रह - प्रतिष्ठाधिकारनिरूपण

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

26

Folio Range of Text

213 - 225

Lines per Side

10

Folios in Bundle

225+1=226

Width

22 cm

Length

34 cm

Bundle No.

T0050

Miscellaneous Notes

For general information, see T 0050a

Manuscript Beginning

Page - 213, l - 1; caturbhirapi deśikaiḥ - kāmike svārthe'ṣṭau calaliṅgasya pratiṣṭhāyāṃ trayastvime । śūdro'pi śūdradīkṣāyāṃ svārthe ca calasaṃjñake । kālottare - abhiṣikto yamevaṃ hi brāhmaṇā kṣatriyo'thavā । vaiśyovapyatha śūdro vā pratiṣṭhādyādhikāriṇaḥ ॥

Manuscript Ending

Page - 225, l - 1; suprabhede - ācāryaṃ pūrvamanveṣya muktibhāk tadanantaram। cāturvarṇa trilopeta caturgocarasaṃsthitaḥ ॥ kālottare - abhiṣikto'yamevaṃ hi brāhmaṇakṣatriyastathā । vaiśyo vāpyatha śūdro vā pratiṣṭhādyadhikāriṇaḥ॥ hariḥ om ॥

Catalog Entry Status

Complete

Key

transcripts_000133

Reuse

License

Cite as

Sakalāgamasaṅgraha - Pratiṣṭhādhikāranirūpaṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372718