Dīptāgama - Aṣṭabandhanaprāyaścittavidhi

Metadata

Bundle No.

T0050

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000129

License

Type

Manuscript

Manuscript No.

T0050b

Title Alternate Script

दीप्तागम - अष्टबन्धनप्रायश्चित्तविधि

Uniform Title

Dīpta

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

12

Folio Range of Text

8 - 19

Lines per Side

10

Folios in Bundle

225+1=266

Width

22 cm

Length

34 cm

Bundle No.

T0050

Miscellaneous Notes

For general information, see T 0050a

Manuscript Beginning

Page - 8, l - 7; atha vakṣye viśeṣeṇa aṣṭabandhanavidhikramam । sarvaśāntikaraṃ puṇyaṃ sarvakāmyaphalapradam ॥ sarvaiśvaryakaraṃ puṃsāṃ sarvakāryārthasādhanam । viṣṇubhāgantu nirmālyaṃ nṛpasyāyurvināśanam ॥ brahmabhāgantu nirmālyaṃ brahmavargavināśanam ।

Manuscript Ending

Page - 19, l - 3; brāhmaṇān bhojayitvātha yathā vibhavavistaraiḥ। ācāryadakṣiṇāṃ dadyāt vastrahemāmbarādibhiḥ ॥ evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt । ārogyamāyuḥ kīrtiśca putrapautrābhivardhanam ॥ cirakālaṃvaseddhīmān ante kaivalyamāpnuyāt ॥ iti dīptaśāstre aṣṭabandhanaprāyaścittavidhiḥ paṭalaḥ ॥ śrīsundararājagurave namaḥ ॥

BIbliography

Partly printed under the title: dīptāgama Tome 1, Chapitres 1 to 21 ed. by Marie-Luce BARAZER-BILLORET, Bruno DAGENS et Vincent LEFEVRE avec la collaboration de S. Sambandha śivācārya, PIFI, 81.1, Pondicherry, IFI, 2004

Catalog Entry Status

Complete

Key

transcripts_000129

Reuse

License

Cite as

Dīptāgama - Aṣṭabandhanaprāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372714