Siddhāntadīpikā
Manuscript No.
T0112b
                                Title Alternate Script
सिद्धान्तदीपिका
                                Subject Description
Language
Script
Scribe
P. B. Seshadri
                                Date of Manuscript
23/08/1965
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
36
                                Folio Range of Text
25 - 61
                                Lines per Side
14
                                Folios in Bundle
596+3+1=600
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0112
                                Other Texts in Bundle
Miscellaneous Notes
Copied from Swaminatha Gurukkal of Tiruvaduturai
                                Manuscript Beginning
Page - 25, l - 1; śrīśivābhyāṃ namaḥ॥ siddhāntādīpikāprārambhaḥ॥ avarṇavigrahaṃ devaṃ varṇavigrahavarjitam। varṇavigrahavattāraṃ namāmistaumi saṃśraye॥ carācarātmakaṃ viśvaṃ otaṃ protañca sarvataḥ। paśupāśābhidhā yena namastasmaipuradviṣe॥
                                Manuscript Ending
Page - 60, l - 13; sṛṣṭyanantarakartṛtāyāḥ kāraṇaṃ paṃcavidhakṛtyena tu parameśvara eva parānugrahaṃ karotīti sarvamateṣviṣṭā sā siddhāntaprakāśikā sarvātmaśaṃbhunā vyaktaṃ kalpitā śaivasammatā॥ siddhāntadīpikālekhi lokānāthasya śāstriṇaḥ। putreṇonantakṛṣṇena plavābdecāpamāsake। kartāraṃ sakalāgamādisahitaṃ śrīveṅkaṭappāhvayaṃ śrīmatkañjamukhāravindavilasadvāgīśvarīpīṭhakam। pāyādakṣayamūrtiraniśaṃ śrīṃ puṣkalāṃ kīrtidaṃ tasya sutādi vṛddhimamalāmāyuṣya vṛddhipradam॥ ॥ samāptāsarvātmaśaṃbhudīpikā॥ ॥ śubham bhavatu॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000224
                                Reuse
License
Cite as
            Siddhāntadīpikā, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372809        
    
