Siddhāntadīpikā
Manuscript No.
T0112b
Title Alternate Script
सिद्धान्तदीपिका
Subject Description
Language
Script
Scribe
P. B. Seshadri
Date of Manuscript
23/08/1965
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
36
Folio Range of Text
25 - 61
Lines per Side
14
Folios in Bundle
596+3+1=600
Width
22 cm
Length
34 cm
Bundle No.
T0112
Other Texts in Bundle
Miscellaneous Notes
Copied from Swaminatha Gurukkal of Tiruvaduturai
Manuscript Beginning
Page - 25, l - 1; śrīśivābhyāṃ namaḥ॥ siddhāntādīpikāprārambhaḥ॥ avarṇavigrahaṃ devaṃ varṇavigrahavarjitam। varṇavigrahavattāraṃ namāmistaumi saṃśraye॥ carācarātmakaṃ viśvaṃ otaṃ protañca sarvataḥ। paśupāśābhidhā yena namastasmaipuradviṣe॥
Manuscript Ending
Page - 60, l - 13; sṛṣṭyanantarakartṛtāyāḥ kāraṇaṃ paṃcavidhakṛtyena tu parameśvara eva parānugrahaṃ karotīti sarvamateṣviṣṭā sā siddhāntaprakāśikā sarvātmaśaṃbhunā vyaktaṃ kalpitā śaivasammatā॥ siddhāntadīpikālekhi lokānāthasya śāstriṇaḥ। putreṇonantakṛṣṇena plavābdecāpamāsake। kartāraṃ sakalāgamādisahitaṃ śrīveṅkaṭappāhvayaṃ śrīmatkañjamukhāravindavilasadvāgīśvarīpīṭhakam। pāyādakṣayamūrtiraniśaṃ śrīṃ puṣkalāṃ kīrtidaṃ tasya sutādi vṛddhimamalāmāyuṣya vṛddhipradam॥ ॥ samāptāsarvātmaśaṃbhudīpikā॥ ॥ śubham bhavatu॥
Catalog Entry Status
Complete
Key
transcripts_000224
Reuse
License
Cite as
Siddhāntadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372809