Śivajñānabodhalaghuṭīkā

Metadata

Bundle No.

T0112

Subject

Śaiva, Śaivasiddhānta, Jñāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000228

License

Type

Manuscript

Manuscript No.

T0112f

Title Alternate Script

शिवज्ञानबोधलघुटीका

Author of Text

Śivāgrayogi

Author of Text Alternate Script

शिवाग्रयोगि

Subject Description

Language

Script

Scribe

P. B. Seshadri

Date of Manuscript

23/08/1965

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

29

Folio Range of Text

238 - 256, 259 - 269

Lines per Side

14

Folios in Bundle

596+3+1=600

Width

22 cm

Length

34 cm

Bundle No.

T0112

Miscellaneous Notes

Copied from Swaminatha Gurukkal of Tiruvaduturai

Manuscript Beginning

Page - 238, l - 1; śrīśivajñānabodhalaghuṭīkā॥ jagataḥ kartā asti kāryadarśanāt sa etaddhṛtvā punaḥ sṛjati asmāt prabhurharaḥ। asyārthaḥ kāryadarśanāt jagataḥ mahīdharādeḥ kartā asti jagataḥ kāryatvaṃ kutaityata āha। strīpunnapuṃsadāditvāditi।

Manuscript Ending

Page - 269, l - 1; pati paśu pāśa padārthasvarūpammuktyupāyabhūtaṃ jñānakriyāyogacaryāśca dvādaśasūtraiḥ pratipāditamiti nigamayati evamiti śivajñānabodhe śaivārthanirṇayaṃ evaṃ vidyāt iti gṛhastāśramācāryavaryaśaivaparipālakaviracitā śivajñānabodha laghuṭīkā samāptā॥

BIbliography

1/ Printed under the title: śivajñānabodhaḥ laghuṭīkāsahitaḥ in the journal "pandit" No. 11, Vol. 29, pp. 1-8, November 1907, Varanasi. 2/ Printed under the title: śivajñānabodhaḥ with Laghuṭīkā of śivāgrayogi, critically edited and Translated by Dr. T. Ganesan, pun. śrī Aghoraśivācārya Trust, Chennai, 2003

Catalog Entry Status

Complete

Key

transcripts_000228

Reuse

License

Cite as

Śivajñānabodhalaghuṭīkā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372813