Śivajñānabodhalaghuṭīkā
Manuscript No.
T0112f
Title Alternate Script
शिवज्ञानबोधलघुटीका
Subject Description
Language
Script
Scribe
P. B. Seshadri
Date of Manuscript
23/08/1965
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
29
Folio Range of Text
238 - 256, 259 - 269
Lines per Side
14
Folios in Bundle
596+3+1=600
Width
22 cm
Length
34 cm
Bundle No.
T0112
Other Texts in Bundle
Miscellaneous Notes
Copied from Swaminatha Gurukkal of Tiruvaduturai
Manuscript Beginning
Page - 238, l - 1; śrīśivajñānabodhalaghuṭīkā॥ jagataḥ kartā asti kāryadarśanāt sa etaddhṛtvā punaḥ sṛjati asmāt prabhurharaḥ। asyārthaḥ kāryadarśanāt jagataḥ mahīdharādeḥ kartā asti jagataḥ kāryatvaṃ kutaityata āha। strīpunnapuṃsadāditvāditi।
Manuscript Ending
Page - 269, l - 1; pati paśu pāśa padārthasvarūpammuktyupāyabhūtaṃ jñānakriyāyogacaryāśca dvādaśasūtraiḥ pratipāditamiti nigamayati evamiti śivajñānabodhe śaivārthanirṇayaṃ evaṃ vidyāt iti gṛhastāśramācāryavaryaśaivaparipālakaviracitā śivajñānabodha laghuṭīkā samāptā॥
BIbliography
1/ Printed under the title: śivajñānabodhaḥ laghuṭīkāsahitaḥ in the journal "pandit" No. 11, Vol. 29, pp. 1-8, November 1907, Varanasi. 2/ Printed under the title: śivajñānabodhaḥ with Laghuṭīkā of śivāgrayogi, critically edited and Translated by Dr. T. Ganesan, pun. śrī Aghoraśivācārya Trust, Chennai, 2003
Catalog Entry Status
Complete
Key
transcripts_000228
Reuse
License
Cite as
Śivajñānabodhalaghuṭīkā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372813