Śaivārthanirṇaya

Metadata

Bundle No.

T0112

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000239

License

Type

Manuscript

Manuscript No.

T0112q

Title Alternate Script

शैवार्थनिर्णय

Author of Text

Sūryabhaṭṭa

Author of Text Alternate Script

सूर्यभट्ट

Subject Description

Language

Script

Scribe

P. B. Seshadri

Date of Manuscript

23/08/1965

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

580 - 590

Lines per Side

12

Folios in Bundle

596+3+1=600

Width

22 cm

Length

34 cm

Bundle No.

T0112

Miscellaneous Notes

Copied from Swaminatha Gurukkal of Tiruvaduturai. At the end of this text there is a date 01/04/1964 probably the completion of copiying the text

Manuscript Beginning

Page - 580, l - 1; śrīśivābhyānnamaḥ॥ śrīsūryabhaṭṭapraṇīta śaivārthanirṇayaḥ॥ striyaḥ pumāṃsaścanapuṃsakāśca sphuranti bhāvāḥ paritaḥ padārthāḥ। asminjagatsāvayavaṃ samastamālocitaṃ kāryatayākiledam। svasyapraśamsatyakhilārthabodhaṃ kartāramādyantavihīnamekam॥

Manuscript Ending

Page - 589, l - 7; tatrasphuratsādhanasannipāte nityādibhedairvidhinā'tha yajñam। syātkurvataḥ kārayitā viśeṣya śrīdeśikādviśvajanātmalābhaḥ॥ itthaṃ śivajñānanibodhasaṃjñaṃ śāstroktamanyādaśaratnasūtram। vilokyaśaivārthavinirṇaye'tra niṣpadyate yasya gurussa eva॥ tanādiśaivakuladeśikasārvabhaumaś śrīsūryabhaṭṭa iti kaścana rāstrarājam। ālokyatadvivaraṇe viduṣāṃ sukhāya। śaivārthanirṇaya nibandhana kṛtsamindhe॥ iti cyutapuravāsi sūryabhaṭṭāraka kṛtau śaivārthanirṇayaḥ samāptaḥ॥ ॥śubham॥

Catalog Entry Status

Complete

Key

transcripts_000239

Reuse

License

Cite as

Śaivārthanirṇaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372824