Śaivārthanirṇaya
Manuscript No.
T0112q
                                Title Alternate Script
शैवार्थनिर्णय
                                Subject Description
Language
Script
Scribe
P. B. Seshadri
                                Date of Manuscript
23/08/1965
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
11
                                Folio Range of Text
580 - 590
                                Lines per Side
12
                                Folios in Bundle
596+3+1=600
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0112
                                Other Texts in Bundle
Miscellaneous Notes
Copied from Swaminatha Gurukkal of Tiruvaduturai. At the end of this text there is a date 01/04/1964 probably the completion of copiying the text
                                Manuscript Beginning
Page - 580, l - 1; śrīśivābhyānnamaḥ॥ śrīsūryabhaṭṭapraṇīta śaivārthanirṇayaḥ॥ striyaḥ pumāṃsaścanapuṃsakāśca sphuranti bhāvāḥ paritaḥ padārthāḥ। asminjagatsāvayavaṃ samastamālocitaṃ kāryatayākiledam। svasyapraśamsatyakhilārthabodhaṃ kartāramādyantavihīnamekam॥
                                Manuscript Ending
Page - 589, l - 7; tatrasphuratsādhanasannipāte nityādibhedairvidhinā'tha yajñam। syātkurvataḥ kārayitā viśeṣya śrīdeśikādviśvajanātmalābhaḥ॥ itthaṃ śivajñānanibodhasaṃjñaṃ śāstroktamanyādaśaratnasūtram। vilokyaśaivārthavinirṇaye'tra niṣpadyate yasya gurussa eva॥ tanādiśaivakuladeśikasārvabhaumaś śrīsūryabhaṭṭa iti kaścana rāstrarājam। ālokyatadvivaraṇe viduṣāṃ sukhāya। śaivārthanirṇaya nibandhana kṛtsamindhe॥ iti cyutapuravāsi sūryabhaṭṭāraka kṛtau śaivārthanirṇayaḥ samāptaḥ॥ ॥śubham॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000239
                                Reuse
License
Cite as
            Śaivārthanirṇaya, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372824        
    
