Śataratnasaṅgraha
Manuscript No.
T0112n
Title Alternate Script
शतरत्नसङ्ग्रह
Subject Description
Language
Script
Scribe
P. B. Seshadri
Date of Manuscript
23/08/1965
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
18
Folio Range of Text
558 - 576
Lines per Side
12
Folios in Bundle
596+3+1=600
Width
22 cm
Length
34 cm
Bundle No.
T0112
Other Texts in Bundle
Miscellaneous Notes
Copied from Swaminatha Gurukkal of Tiruvaduturai
Manuscript Beginning
Page - 558, l - 1; śrīśivābhyānnamaḥ॥ śrīumāpatiśivācāryasaṃgṛhītaṃ śataratnasaṃgraham॥ cidaṃbare kḷptamaṃ śivaśrīrumāpatirnāma śivāgamajñaḥ। svayaṃbuniśvāsamataṅgadevāmataṃ mṛgendraṃ kiraṇaṃ parākhyam। śrīdevikālottaraviśvasāraṃ jñānottaraṃ vīkṣya daśāpicaikam। sārāṇisūtrāṇiśataṃ gṛhītvā cakārabandhaṃ śataratnarūpam॥
Manuscript Ending
Page - 576, l - 3; devyāmate-- bhagneghaṭe yathādīpaḥ sarvataḥ saṃprakāśate। dehapāte tathācātmā bhātisarvatra sarvadā॥ niśvāsakārikāyāṃ-- idaṃ prakaṭayajñānaṃ madbhaktānāṃ varānane। rakṣaṇiyaṃ prayatnena taskarebhyo dhanaṃ yathā॥ ॥ iti śataratna saṃgrahaṃ samāptam॥
BIbliography
1/ Printed, with a Sanskrit commentary attributed to an Umāpati, under the title: śataratnasaṅgrahah: with śataratnollekhanī ed. by pañcānana śāstri, pub. āgamanusandhana samiti, Kalikata [Calcutta], 1944. 2/ Printed under the title: śataratnasaṅgraha of Umāpatiśivacārya with Introduction, English Translation by P. Tirugnanasambandhan, University of Madras, 1973
Catalog Entry Status
Complete
Key
transcripts_000236
Reuse
License
Cite as
Śataratnasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372821