Vīratantra - Maṭhapratiṣṭhā
Manuscript No.
T0229d
Title Alternate Script
वीरतन्त्र - मठप्रतिष्ठा
Uniform Title
Vīra
Subject Description
Language
Script
Date of Manuscript
1967
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
6
Folio Range of Text
49 - 50, 60 - 63
Lines per Side
18
Folios in Bundle
315
Width
21 cm
Length
33 cm
Bundle No.
T0229
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Thyagaraja Sivacharya, Vedaranyam. Here maṭhapratiṣṭha and kūpapratiṣṭhā are given
Manuscript Beginning
Page - 49, l - 1; maṭhapratiṣṭhā॥ pratiṣṭhā ca maṭhādīnāṃ praveśaścābhidhīyate। maṇḍapādividhāyātha śivakuṃbhaṃ ca tadgatam। vilipyagomayenaitaṃ sabāhyābhyantaraṃ maṭham। puṣpasyavastrabhūṣādyaṃ kṛtvā toraṇabhūṣitam॥
Manuscript Ending
Page - 63, l - 4; gurusantoṣayetkartā gohiraṇyāṃ vaśādibhiḥ। bhojanāditatodadyāt yathā sāmarthyamarthinām। kūpavat sarva khātānāṃ vidhikāryo vijānata। kṣepaṇaṃ bhavanaṃ yacca savyā savyena sammatam। iti vīratantre kūpapratiṣṭhāpaṭalaḥ।
Catalog Entry Status
Complete
Key
transcripts_000427
Reuse
License
Cite as
Vīratantra - Maṭhapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373012