Mahāgaṇapatikalpa

Metadata

Bundle No.

T0229

Subject

Śaiva, Kalpa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000430

License

Type

Manuscript

Manuscript No.

T0229g

Title Alternate Script

महागणपतिकल्प

Subject Description

Language

Script

Date of Manuscript

1967

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

101

Folio Range of Text

63 - 163

Lines per Side

18

Folios in Bundle

315

Width

21 cm

Length

33 cm

Bundle No.

T0229

Miscellaneous Notes

Copied from a MS belonging to Thyagaraja Sivacharya, Vedaranyam

Manuscript Beginning

Page - 63, l - 1; [mahāgaṇapatikalpaḥ] hariḥ om guruṃ sadāśivaṃ śambhuṃ rudraṃ viśvaṃbharaṃ vidhim। parātparaśivāmnāyāṃ vande raudraṃ śriyaṃ giram॥ śrīmadbhrahmarasānubhūtivarada trailokyavidyā tathā viśvāścaryakalāviśeṣajanakaḥ sarvārthasadbodhakaḥ। śrīmatpauṣkarabhairavasya ca mano kalpaṃ yathoccāritaṃ vittaṃ viśvasukhāvahaṃ praṇatavānnvighneśvaraṃ śaṃkaram॥

Manuscript Ending

Page - 163, l - 9; nānāsiddhiṃ svatantrabahuvidhakalanaṃ jñānayogātmabodhaṃ vidyāddhānyaddhanañcākhilamanujamahāsauhṛdaṃ viśvavaśyaṃ bhūṣyaṃ bhūpālakoṭipraṇativāpadaṃ sarvasajjvañca bhūmau dīrghaṃ saṃprāpyabhūyo gaṇapatimavicchī śivākārameti। iti śrīmahāśaivatantre atirahasye mahāgaṇapatikalpe ṣaṭtriṃśat pīṭhikā। śrīmahāgaṇapataye namaḥ hariḥ oṃ śubham astu śrīgurubhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000430

Reuse

License

Cite as

Mahāgaṇapatikalpa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373015