Pavitrotsava

Metadata

Bundle No.

T0229

Subject

Śaiva, Śaivasiddhānta, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000431

License

Type

Manuscript

Manuscript No.

T0229h

Title Alternate Script

पवित्रोत्सव

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Date of Manuscript

1967

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

36

Folio Range of Text

164 - 200

Lines per Side

25

Folios in Bundle

315

Width

21 cm

Length

33 cm

Bundle No.

T0229

Miscellaneous Notes

Copied from a MS belonging to Thyagaraja Sivacharya, Vedaranyam

Manuscript Beginning

Page - 164, l - 1; asya vedāraṇyeśvarasya nityanaimittikakāmyakaraṇeṣu kriyāpatanadoṣaśāntyarthaṃ siddhāntacaraṇamārgakaivalyādikaraṇaprāyaścittārthaṃ ṣāḍguṇyāpatanaparipūti siddhyarthaṃ mūkisāmrājya pariṇodaya saccidānandasiddhyarthaṃ saṃvatsaraprāyaścittarthaṃ pavitroktavidhinā pavitrotsavārambhakarmakariṣye। sveṣṭaliṅgā adhvarapūjākarmakariṣye। atha yathoktalakṣaṇaṃ yāgamaṇḍapaṃ patākādhvajavidhinādibhiḥ alaṃkṛtya gomayālepanādyaiḥ śuddhiṃ kṛtvā

Manuscript Ending

Page - 200, l - 11; yasyatuṣṭo guruḥ samyagityāha parameśvaraḥ। pañcayojanasaṃstho'pi śiṣyaḥ pavitraṃ gurusannidhau। nirvartayet tataḥ paraṃ dūrasthito śaktaścet svāntānikaiḥ jyaṣṭhādibhiḥ saha nivartayet। tatabhāve svayameva nivartayet। śrīmanmṛgendre। evametat paraṃ guhyaṃ vratāsnānāmuttamottamam। sarvavyatikarocchityai kāryaṃ liṅgāśritaiḥ naraiḥ। iti parameśvarāparākhyākhyāto jagati yoguruḥ। tenāghoraśivākhyaina pavitravidhi samāptaḥ। hariḥ om śubham astu śrīvīṇāvādaviduṣaṇai namaḥ।

Catalog Entry Status

Complete

Key

transcripts_000431

Reuse

License

Cite as

Pavitrotsava, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373016