Sakalāgamasaṅgraha
Manuscript No.
T0229k
Title Alternate Script
सकलागमसङ्ग्रह
Subject Description
Language
Script
Date of Manuscript
1967
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
52
Folio Range of Text
261 - 313
Lines per Side
24
Folios in Bundle
315
Width
21 cm
Length
33 cm
Bundle No.
T0229
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Thyagaraja Sivacharya, Vedaranyam. Here the āṣāḍhapūrakarmavidhi is incomplete
Text Contents
1.Page 261 - 313.pavitrotsavaḥ.
2.Page 313.āṣāḍhapūrakarma vidhi.
See more
Manuscript Beginning
Page - 261, l - 1; aṃśumān। pavitrārohaṇaṃ vakṣye śrūyatāṃ ravisattamaḥ। sarvapāpaharaścaiva sarvasiddhipradāyakam। ācāryasaṅkaraścaiva tatra saṅkarameva ca। nirmālyasaṃkaraścaiva mantralopañca saṃkaram। kriyālopañca pūjāṅgahīnañcaiva tathāṅgakam। saṃvatsarakṛtaṃ sarvaṃ pavitreṇavinaśyati॥ pavitraṃ kārayettasmāt pratisaṃvatsaraṃ - - -
Manuscript Ending
Page - 313, l - 14; vātule - āyurārogyavṛddhyarthaṃ rājñāṃ vijayakāraṇam। sarvapāpapraśamanaṃ sarvasaubhāgyavardhanam। āṣāḍhevāśvinīmāse kriyāmenāṃ samācaret। kāraṇe - āṣāḍhe pūramevaṃ syāt aśvinīpūrameva ca। navāhañcaiva saptāham pañcāhaṃ triyantu vā। kāmike - āṣāḍhamāsanakṣatre pūrvaphālguni sandhite। āśvayujamathavāmāse kriyāmenāṃ samācatet।
Catalog Entry Status
Complete
Key
transcripts_000434
Reuse
License
Cite as
Sakalāgamasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373019