Saṅgrahagaṇapatipūjā

Metadata

Bundle No.

T0393

Subject

Śaiva, Śaivasiddhānta, Pūjā, Prayoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000826

License

Type

Manuscript

Manuscript No.

T0393c

Title Alternate Script

सङ्ग्रहगणपतिपूजा

Subject Description

Language

Script

Material

Condition

Bad and edges broken

Manuscript Extent

Incomplete

Folios in Text

5

Folio Range of Text

21 - 25

Lines per Side

20

Folios in Bundle

266+7=272

Width

21 cm

Length

33 cm

Bundle No.

T0393

Miscellaneous Notes

The source of this text is unknown

Text Contents

1.Page 21 - 23.saṅgrahagaṇapatipūjā.
2.Page 24 - 25.śuddhipuṇyāhavācana saṅkalpaḥ.
See more

Manuscript Beginning

Page - 21, l - 7; । gaṇapatipūjā। । śubham astu hariḥ om। śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ śrīgurubhyo namaḥ। śivakāmyambāsametaśrīnagarīśvarāya namaḥ। oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyaṃ oṃ tatsaviturvareṇyaṃ bhargo + pracodayāt omāpo jyotīrasāmṛtaṃ brahma bhūrbhuvassuvarom। oṃ oṃ śubham astu।

Manuscript Ending

Page - 25, l - 1; sthāpanārthaṃ śāntihomārthaṃ tadarthaṃ sthalaśudhyarthaṃ pāṇḍśudhyarthaṃ dravyaśudhyarthaṃ kā - paricārakaśuddhyarthaṃ ātmaśuddhyarthaṃ ālayaśuddhyarthaṃ maṇṭapaśuddhyarthaṃ prākāraśuddhyarthaṃ biṃbaśuddhyarthaṃ sarva upakaraṇaśuddhyarthaṃ śuddhyartha puṇyāhavācanaṃ kariṣye॥ oṃ gaṇānāṃtvā + sādhanam। asmāt kūrcāt mahāgaṇapatiṃ yathāsthānaṃ pratiṣṭhāpayāmi śrīgurubhyo namaḥ।

Catalog Entry Status

Complete

Key

transcripts_000826

Reuse

License

Cite as

Saṅgrahagaṇapatipūjā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373411