Saṅgrahagaṇapatipūjā
Manuscript No.
T0393c
Title Alternate Script
सङ्ग्रहगणपतिपूजा
Subject Description
Language
Script
Material
Condition
Bad and edges broken
Manuscript Extent
Incomplete
Folios in Text
5
Folio Range of Text
21 - 25
Lines per Side
20
Folios in Bundle
266+7=272
Width
21 cm
Length
33 cm
Bundle No.
T0393
Other Texts in Bundle
Miscellaneous Notes
The source of this text is unknown
Text Contents
1.Page 21 - 23.saṅgrahagaṇapatipūjā.
2.Page 24 - 25.śuddhipuṇyāhavācana saṅkalpaḥ.
See more
Manuscript Beginning
Page - 21, l - 7; । gaṇapatipūjā। । śubham astu hariḥ om। śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ śrīgurubhyo namaḥ। śivakāmyambāsametaśrīnagarīśvarāya namaḥ। oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyaṃ oṃ tatsaviturvareṇyaṃ bhargo + pracodayāt omāpo jyotīrasāmṛtaṃ brahma bhūrbhuvassuvarom। oṃ oṃ śubham astu।
Manuscript Ending
Page - 25, l - 1; sthāpanārthaṃ śāntihomārthaṃ tadarthaṃ sthalaśudhyarthaṃ pāṇḍśudhyarthaṃ dravyaśudhyarthaṃ kā - paricārakaśuddhyarthaṃ ātmaśuddhyarthaṃ ālayaśuddhyarthaṃ maṇṭapaśuddhyarthaṃ prākāraśuddhyarthaṃ biṃbaśuddhyarthaṃ sarva upakaraṇaśuddhyarthaṃ śuddhyartha puṇyāhavācanaṃ kariṣye॥ oṃ gaṇānāṃtvā + sādhanam। asmāt kūrcāt mahāgaṇapatiṃ yathāsthānaṃ pratiṣṭhāpayāmi śrīgurubhyo namaḥ।
Catalog Entry Status
Complete
Key
transcripts_000826
Reuse
License
Cite as
Saṅgrahagaṇapatipūjā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373411