Vātulāgama
Manuscript No.
T0393d
Title Alternate Script
वातुलागम
Uniform Title
Vātula
Subject Description
Language
Script
Material
Condition
Damaged
Manuscript Extent
Incomplete
Folios in Text
14
Folio Range of Text
25 - 38
No. of Divisions in Text
2
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
266+6=272
Width
21 cm
Length
33 cm
Bundle No.
T0393
Other Texts in Bundle
Miscellaneous Notes
This text contains two chapters from the vātulāgama
Text Contents
1.Page 25 - 30.puṇyāhavidhi.
2.Page 31 - 38.pañcagavyavidhi.
See more
Manuscript Beginning
Page - 25, l - 7; ॥ hariḥ om॥ ॥ śivāgama puṇyāha vidhiḥ॥ ataḥ paraṃ pravakṣyāmi puṇyāhantu vidhīyate। pukāraṃ pāpanāśaṃ syāt ṇyakāraṃ dehaśuddhidam। hakāraṃ sthānaśuddhaṃ syāt puṇyāhaṃ tu vidhīyate। sarvapāpavinirmuktaṃ sarvadā sasyavardhanam। sarvaroganivṛtyarthaṃ sarvaśāntikaraṃ śubham।
Manuscript Ending
Page - 37, l - 17; pañcagavyam iti proktaṃ pañcāmṛtavidhiṃ śṛṇu। navakrata padamadhye dugdham aindre dadhi syāt yamadiśi ghṛtasome vāruṇe gomayā dvau। anala nṛṛti hṛdi vāyvīśakoṇeṣu piṣṭāmalarajanitoye sthāpayet pañcagavyam। ॥ iti vātule pratiṣṭhātantre pañcagavyavidhi paṭalaḥ॥ ॥ hariḥ om॥
Catalog Entry Status
Complete
Key
transcripts_000827
Reuse
License
Cite as
Vātulāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373412