Vātulāgama

Metadata

Bundle No.

T0393

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000827

License

Type

Manuscript

Manuscript No.

T0393d

Title Alternate Script

वातुलागम

Uniform Title

Vātula

Subject Description

Language

Script

Material

Condition

Damaged

Manuscript Extent

Incomplete

Folios in Text

14

Folio Range of Text

25 - 38

No. of Divisions in Text

2

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

266+6=272

Width

21 cm

Length

33 cm

Bundle No.

T0393

Miscellaneous Notes

This text contains two chapters from the vātulāgama

Text Contents

1.Page 25 - 30.puṇyāhavidhi.
2.Page 31 - 38.pañcagavyavidhi.
See more

Manuscript Beginning

Page - 25, l - 7; ॥ hariḥ om॥ ॥ śivāgama puṇyāha vidhiḥ॥ ataḥ paraṃ pravakṣyāmi puṇyāhantu vidhīyate। pukāraṃ pāpanāśaṃ syāt ṇyakāraṃ dehaśuddhidam। hakāraṃ sthānaśuddhaṃ syāt puṇyāhaṃ tu vidhīyate। sarvapāpavinirmuktaṃ sarvadā sasyavardhanam। sarvaroganivṛtyarthaṃ sarvaśāntikaraṃ śubham।

Manuscript Ending

Page - 37, l - 17; pañcagavyam iti proktaṃ pañcāmṛtavidhiṃ śṛṇu। navakrata padamadhye dugdham aindre dadhi syāt yamadiśi ghṛtasome vāruṇe gomayā dvau। anala nṛṛti hṛdi vāyvīśakoṇeṣu piṣṭāmalarajanitoye sthāpayet pañcagavyam। ॥ iti vātule pratiṣṭhātantre pañcagavyavidhi paṭalaḥ॥ ॥ hariḥ om॥

Catalog Entry Status

Complete

Key

transcripts_000827

Reuse

License

Cite as

Vātulāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373412