Vātulaśuddha
Manuscript No.
T0393i
Title Alternate Script
वातुलशुद्ध
Uniform Title
Vātula
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
Incomplete
Folios in Text
44
Folio Range of Text
223 - 266
No. of Divisions in Text
5
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
266+6=272
Width
21 cm
Length
33 cm
Bundle No.
T0393
Other Texts in Bundle
Miscellaneous Notes
This text contains few chapters from the vātulaśuddhākhyagama
Text Contents
1.Page 223 - 242.tattvabhedavidhi.
2.Page 243 - 250.varṇabhedavidhi.
3.Page 250 - 254.cakrabhedavidhi.
4.Page 254 - 258.vargabhedavidhi.
5.Page 259 - 266.mantrabhedavidhi.
See more
Manuscript Beginning
Page - 223, l - 11; hariḥ om। kailāsaśikhare ramye nānāratna vicitrite nānādrumalatākīrṇe nānāpuṣpaiśca śobhite। tatrasiṃhāsanesīnā śrīkaṇṭhaṃ tridaśeśvaraṃ। praṇamya caraṇau tasya śaktipāṇirathābravīt। skandau vā ca devadeva jagannātha sarvajñaṃ tripurāntakam। sthityutpattilayeśānaṃ praṇatārthiharaprabho। sarvalokahitārthaya yogīnāṃ rakṣaṇāya ca।
Manuscript Ending
Page - 266, l - 9; mantrabheda jñātvā sācāryasthāpakottamaḥ। kriyāśaktiritiproktaṃ mantra jīvamiti smṛtam। kriyāmantra prayogaṃ hi śivasannidhyakāraṇam। tasya śivaś śarīrañ ca jñātvā karma samācaret। mantrabhedam idaṃ proktaṃ praṇavantu tataśśṛṇu। iti vātule bheda śuddhākhye sahasrasaṃhitāyāṃ mantrabhedapaṭala caturthaḥ॥ śubham astu॥
BIbliography
1/ Printed under the title: Vātulaśuddhākhyaṃ Tantram, ed. Vrajavallabha Dvivedi, pub. śaivabhāratī śodhapratiṣṭānam, Vāraṇasī. 2/ Printed under the title: vātulaśuddhāgamaḥ: Kannaḍa Anuvādasahita, ed. Hec. Pi. Malledevaru; co/ed. AAr. Rāmaśāstrī, Hec. Ke. Siddhagaṅagaiāha En. Es. Veṅkaṭanāthācāra, pub. Prācyavidyā
Catalog Entry Status
Complete
Key
transcripts_000832
Reuse
License
Cite as
Vātulaśuddha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373417