Devatādhyānaślokāḥ

Metadata

Bundle No.

T0393

Subject

Śaiva, Dhyāna, Śloka

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000831

License

Type

Manuscript

Manuscript No.

T0393h

Title Alternate Script

देवताध्यानश्लोकाः

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

[Incomplete]

Folios in Text

23

Folio Range of Text

201 - 223

Lines per Side

20

Folios in Bundle

266+6=272

Width

21 cm

Length

33 cm

Bundle No.

T0393

Miscellaneous Notes

The source of the text is not known

Text Contents

1.Page 201.mahāgaṇapatidhyānam.
2.Page 201 - 202.ādityadhyānam.
3.Page 202.dvādaśādityanāmāni.
4.Page 202 - 203.sauracakram.
5.Page 203.uṣādhyānam.
6.Page 204.sūryagāyatrī.
7.Page 205 - 206.dakṣiṇāmūrtidhyānam.
8.Page 206 - 207.saptamātṛnāmāni.
9.Page 207.liṅgodbhavadhyānam.
10.Page 207.vṛṣārūḍhadhyānam.
11.Page 207.vighneśvaradhyānam.
12.Page 207 - 208.nāyakadhyānam.
13.Page 209.viśvanāthasvāmidhyānam.
14.Page 209.kāmakoṣṭhaśaktidhyānam.
15.Page 209 - 210.annapūrṇāṣṭake kānicapadyāni.
16.Page 210 - 212.subrahmaṇyadhyānam.
17.Page 212 - 213.śanaiścaradhyānam.
18.Page 213.caṇḍeśvaradhyānam.
19.Page 213 - 215.cidambaradhyānam.
20.Page 215 - 217.bhairavadhyānam.
21.Page 217.dhvajadaṇḍalakṣaṇam.
22.Page 217 - 218.balipīṭhadhyānam.
23.Page 218.śaktipīṭhadhyānam.
24.Page 218 - 219.vṛṣadhyānam.
25.Page 219.kaṅkāladhyānam.
26.Page 219.ardhanārīśvaradhyānam.
27.Page 220.haryardhadhyānam.
28.Page 220.vṛṣārūḍhadhyānam.
29.Page 220.pārvatīśadhyānam.
30.Page 220.bhasmasnānaphakam.
31.Page 220 - 221.subrahmaṇyadhyānam.
32.Page 221.bhairavadhyānam.
33.Page 221.pañcāmṛtavidhi.
34.Page 221.pañcagavyavidhi.
35.Page 222.kuṇḍavidhi.
36.Page 222.bhadrakālīdhyānam.
37.Page 222 - 223.rāmadhyānam.
38.Page 223.vighneśvarastutiḥ.
See more

Manuscript Beginning

Page - 201, l - 7; । hariḥ om। bijā - - - kṣukārmuka rujā cakrābja pāśotpalā brahagrasvaviṣāṇaratnakalaśā prodyatkarāmboruhā ye yo vallabhaiyā cāvatmaka rayaśliṣṭojvalat bhūṣayā viśvotpatti vipatti sāṃsthita karovighno viśiṣṭārthadaḥ॥ śubham astu। ādityan adhyārūḍhaṃ rūḍhendreva sudalabahite vṛttaṣaṭkoṇamadhye bhāsvntaṃ bhāskara -----

Manuscript Ending

Page - 223, l - 3; vimalakamalanetraṃ visphurantīlagātraṃ tapanakulapavitraṃ dānavidvāntamitram। bhuvanabhuvacaritraṃ bhūmiputrīkalatraṃ mahitaguṇa samudraṃ rāmabhadraṃ namāmi॥ gajānanaṃ bhūtagaṇādhi sevitaṃ kapittha jaṃbūphalasāra bhakṣitam। umāsutaṃ śokavināśakāraṇaṃ namāmi vighneśvara pādapaṃkajam।

Catalog Entry Status

Complete

Key

transcripts_000831

Reuse

License

Cite as

Devatādhyānaślokāḥ, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373416