[Utsavavidhi]
Manuscript No.
T0489c
                                Title Alternate Script
[उत्सवविधि]
                                Subject Description
Language
Script
Material
Condition
Bad and injured
                                Manuscript Extent
Incomplete
                                Folios in Text
212
                                Folio Range of Text
44 - 256
                                No. of Divisions in Text
10
                                Title of Divisions in Text
vidhi
                                Lines per Side
20
                                Folios in Bundle
414+2=416
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0489
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. This is a collection of śaiva-utsavavidhi
                                Text Contents
1.Page 44 - 45.mayūrārcanā.
                                            2.Page 45 - 46.bherītāḍaṇam.
                                            3.Page 47 - 63.āśīrvādaḥ.
                                            4.Page 63 - 87.devatāvāhanam.
                                            5.Page 87 - 113.navasandhividhi.
                                            6.Page 114 - 139.vighneśvarayāgamaṇṭapapūjā vināyakatantre.
                                            7.Page 140 - 183.skandayāgapūjā.
                                            8.Page 184 - 185.maṇḍapālaṅkāraḥ.
                                            9.Page 186 - 217.śivayāgapūjā.
                                            10.Page 218 - 256.gaurīyāgapūjā.
                                        See more
                    Manuscript Beginning
Page - 44, l - 5; mayūrārcanā॥ oṃ maṃ mayūrāsanāya namaḥ। oṃ mayūramūrtaye namaḥ। maṃ mayūrāya namaḥ। takṣṇaśaṃkhāya vidmahe sadvipādāya dhīmahi tanno mayūraḥ pracodayāt। iti nirmālyaṃ nirasya। ityāsanamūrtiṃ vinyasya, dhyānam। vidrumaprabham ekamukhaṃ vibhuṃ vajraśakti varadābhaya pāṇinam। devalokanibhanighnataṃ haraṃ naumi rudrabhuvanaṃ vāhanam॥
                                Manuscript Ending
Page - 256, l - 19; svecchayaiva tvayā devi sthātavyam iha mandire। iti vijñāpya, yajamānavaśāt mahāhavirnivedādi tāmbūla dhūpadīpa nīrājana bhasmatarpaṇa chatracāmarādikaṃ datvā, mekhesmin karmavat kāya mano guhyatamaḥ prabho। nyūnaṃ vāpyadhikaṃ vāpi kṣamasva kṛpayā ubhe। iti vijñāpya, aṣṭāṃgaṃ namaskṛtya arghyaṃ dadet॥ iti gaurī pratiṣṭhā maṇḍapapūjāvidhiḥ samāptaḥ॥ śubham astu॥ gurubhyo namaḥ॥ avirala kṛtavarṇais saṃyute pustakesmin likhitamanavasāne lekhanī bhūṣaṇaṃ vā। vihitamavihitaṃ vā yatkṛtaṃ varṇa rājan। karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥ ādi viṭaṃgatyāgeśvarāya namaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001035
                                Reuse
License
Cite as
            [Utsavavidhi], 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373620        
    
