[Utsavavidhi]

Metadata

Bundle No.

T0489

Subject

Śaiva, Śaivasiddhānta, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001035

License

Type

Manuscript

Manuscript No.

T0489c

Title Alternate Script

[उत्सवविधि]

Subject Description

Language

Script

Material

Condition

Bad and injured

Manuscript Extent

Incomplete

Folios in Text

212

Folio Range of Text

44 - 256

No. of Divisions in Text

10

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

414+2=416

Width

21 cm

Length

33 cm

Bundle No.

T0489

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. This is a collection of śaiva-utsavavidhi

Text Contents

1.Page 44 - 45.mayūrārcanā.
2.Page 45 - 46.bherītāḍaṇam.
3.Page 47 - 63.āśīrvādaḥ.
4.Page 63 - 87.devatāvāhanam.
5.Page 87 - 113.navasandhividhi.
6.Page 114 - 139.vighneśvarayāgamaṇṭapapūjā vināyakatantre.
7.Page 140 - 183.skandayāgapūjā.
8.Page 184 - 185.maṇḍapālaṅkāraḥ.
9.Page 186 - 217.śivayāgapūjā.
10.Page 218 - 256.gaurīyāgapūjā.
See more

Manuscript Beginning

Page - 44, l - 5; mayūrārcanā॥ oṃ maṃ mayūrāsanāya namaḥ। oṃ mayūramūrtaye namaḥ। maṃ mayūrāya namaḥ। takṣṇaśaṃkhāya vidmahe sadvipādāya dhīmahi tanno mayūraḥ pracodayāt। iti nirmālyaṃ nirasya। ityāsanamūrtiṃ vinyasya, dhyānam। vidrumaprabham ekamukhaṃ vibhuṃ vajraśakti varadābhaya pāṇinam। devalokanibhanighnataṃ haraṃ naumi rudrabhuvanaṃ vāhanam॥

Manuscript Ending

Page - 256, l - 19; svecchayaiva tvayā devi sthātavyam iha mandire। iti vijñāpya, yajamānavaśāt mahāhavirnivedādi tāmbūla dhūpadīpa nīrājana bhasmatarpaṇa chatracāmarādikaṃ datvā, mekhesmin karmavat kāya mano guhyatamaḥ prabho। nyūnaṃ vāpyadhikaṃ vāpi kṣamasva kṛpayā ubhe। iti vijñāpya, aṣṭāṃgaṃ namaskṛtya arghyaṃ dadet॥ iti gaurī pratiṣṭhā maṇḍapapūjāvidhiḥ samāptaḥ॥ śubham astu॥ gurubhyo namaḥ॥ avirala kṛtavarṇais saṃyute pustakesmin likhitamanavasāne lekhanī bhūṣaṇaṃ vā। vihitamavihitaṃ vā yatkṛtaṃ varṇa rājan। karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥ ādi viṭaṃgatyāgeśvarāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001035

Reuse

License

Cite as

[Utsavavidhi], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373620