[Utsavavidhi]
Manuscript No.
T0489c
Title Alternate Script
[उत्सवविधि]
Subject Description
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
Incomplete
Folios in Text
212
Folio Range of Text
44 - 256
No. of Divisions in Text
10
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
414+2=416
Width
21 cm
Length
33 cm
Bundle No.
T0489
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. This is a collection of śaiva-utsavavidhi
Text Contents
1.Page 44 - 45.mayūrārcanā.
2.Page 45 - 46.bherītāḍaṇam.
3.Page 47 - 63.āśīrvādaḥ.
4.Page 63 - 87.devatāvāhanam.
5.Page 87 - 113.navasandhividhi.
6.Page 114 - 139.vighneśvarayāgamaṇṭapapūjā vināyakatantre.
7.Page 140 - 183.skandayāgapūjā.
8.Page 184 - 185.maṇḍapālaṅkāraḥ.
9.Page 186 - 217.śivayāgapūjā.
10.Page 218 - 256.gaurīyāgapūjā.
See more
Manuscript Beginning
Page - 44, l - 5; mayūrārcanā॥ oṃ maṃ mayūrāsanāya namaḥ। oṃ mayūramūrtaye namaḥ। maṃ mayūrāya namaḥ। takṣṇaśaṃkhāya vidmahe sadvipādāya dhīmahi tanno mayūraḥ pracodayāt। iti nirmālyaṃ nirasya। ityāsanamūrtiṃ vinyasya, dhyānam। vidrumaprabham ekamukhaṃ vibhuṃ vajraśakti varadābhaya pāṇinam। devalokanibhanighnataṃ haraṃ naumi rudrabhuvanaṃ vāhanam॥
Manuscript Ending
Page - 256, l - 19; svecchayaiva tvayā devi sthātavyam iha mandire। iti vijñāpya, yajamānavaśāt mahāhavirnivedādi tāmbūla dhūpadīpa nīrājana bhasmatarpaṇa chatracāmarādikaṃ datvā, mekhesmin karmavat kāya mano guhyatamaḥ prabho। nyūnaṃ vāpyadhikaṃ vāpi kṣamasva kṛpayā ubhe। iti vijñāpya, aṣṭāṃgaṃ namaskṛtya arghyaṃ dadet॥ iti gaurī pratiṣṭhā maṇḍapapūjāvidhiḥ samāptaḥ॥ śubham astu॥ gurubhyo namaḥ॥ avirala kṛtavarṇais saṃyute pustakesmin likhitamanavasāne lekhanī bhūṣaṇaṃ vā। vihitamavihitaṃ vā yatkṛtaṃ varṇa rājan। karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥ ādi viṭaṃgatyāgeśvarāya namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001035
Reuse
License
Cite as
[Utsavavidhi],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373620