Vātulāgama
Manuscript No.
T0489h
Title Alternate Script
वातुलागम
Uniform Title
Vātula
Subject Description
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
Incomplete
Folios in Text
12
Folio Range of Text
340 - 351
Lines per Side
20
Folios in Bundle
414+2=416
Width
21 cm
Length
33 cm
Bundle No.
T0489
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. This text is a chapter of Vātulāgama. There are two verses on śivabhaktadhyāna is followed this text
Manuscript Beginning
Page - 340, l - 1; nāgapratiṣṭhā॥ ataḥparaṃ pravakṣyāmi nāgasthāpanamuttamam। sarvāriṣṭa śāntyarthaṃ sarvakāmya phalapradam। viśeṣaḥ putravṛddhisyāt ripunāśaṃ guha śṛṇu। vibhaktā ṣaḍvidhā nāgāḥ svātmanā karaṇecchayā। ekanāgadvināgaṃ ca pañcavaktrasvarūpakam। madhye tu liṅgapadmaṃ ca śivaviṣṇusvarūpakam।
Manuscript Ending
Page - 350, l - 17; bhaktā ca paricārāṇāṃ brāhmaṇānāṃ svahiraṇyakam। ityotsavaphalaṃ kṛtvā sarvapāpaiḥ pramocayet। sarvamaṃgala māṃgalyaṃ putra pautra samṛddhikam। rājā vijayate proktaṃ rājarāṣṭraṃ sukhāvaham॥ iti vātulākhye mahātantre kriyāpāde ārdrā bhaktotsavavidhi paṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001040
Reuse
License
Cite as
Vātulāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373625