Vātulāgama

Metadata

Bundle No.

T0489

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001040

License

Type

Manuscript

Manuscript No.

T0489h

Title Alternate Script

वातुलागम

Uniform Title

Vātula

Language

Script

Material

Condition

Bad and injured

Manuscript Extent

Incomplete

Folios in Text

12

Folio Range of Text

340 - 351

Lines per Side

20

Folios in Bundle

414+2=416

Width

21 cm

Length

33 cm

Bundle No.

T0489

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. This text is a chapter of Vātulāgama. There are two verses on śivabhaktadhyāna is followed this text

Manuscript Beginning

Page - 340, l - 1; nāgapratiṣṭhā॥ ataḥparaṃ pravakṣyāmi nāgasthāpanamuttamam। sarvāriṣṭa śāntyarthaṃ sarvakāmya phalapradam। viśeṣaḥ putravṛddhisyāt ripunāśaṃ guha śṛṇu। vibhaktā ṣaḍvidhā nāgāḥ svātmanā karaṇecchayā। ekanāgadvināgaṃ ca pañcavaktrasvarūpakam। madhye tu liṅgapadmaṃ ca śivaviṣṇusvarūpakam।

Manuscript Ending

Page - 350, l - 17; bhaktā ca paricārāṇāṃ brāhmaṇānāṃ svahiraṇyakam। ityotsavaphalaṃ kṛtvā sarvapāpaiḥ pramocayet। sarvamaṃgala māṃgalyaṃ putra pautra samṛddhikam। rājā vijayate proktaṃ rājarāṣṭraṃ sukhāvaham॥ iti vātulākhye mahātantre kriyāpāde ārdrā bhaktotsavavidhi paṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001040

Reuse

License

Cite as

Vātulāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373625