Vātulāgama
Manuscript No.
T0489h
                                Title Alternate Script
वातुलागम
                                Uniform Title
Vātula
                                Subject Description
Language
Script
Material
Condition
Bad and injured
                                Manuscript Extent
Incomplete
                                Folios in Text
12
                                Folio Range of Text
340 - 351
                                Lines per Side
20
                                Folios in Bundle
414+2=416
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0489
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. This text is a chapter of Vātulāgama. There are two verses on śivabhaktadhyāna is followed this text
                                Manuscript Beginning
Page - 340, l - 1; nāgapratiṣṭhā॥ ataḥparaṃ pravakṣyāmi nāgasthāpanamuttamam। sarvāriṣṭa śāntyarthaṃ sarvakāmya phalapradam। viśeṣaḥ putravṛddhisyāt ripunāśaṃ guha śṛṇu। vibhaktā ṣaḍvidhā nāgāḥ svātmanā karaṇecchayā। ekanāgadvināgaṃ ca pañcavaktrasvarūpakam। madhye tu liṅgapadmaṃ ca śivaviṣṇusvarūpakam।
                                Manuscript Ending
Page - 350, l - 17; bhaktā ca paricārāṇāṃ brāhmaṇānāṃ svahiraṇyakam। ityotsavaphalaṃ kṛtvā sarvapāpaiḥ pramocayet। sarvamaṃgala māṃgalyaṃ putra pautra samṛddhikam। rājā vijayate proktaṃ rājarāṣṭraṃ sukhāvaham॥ iti vātulākhye mahātantre kriyāpāde ārdrā bhaktotsavavidhi paṭalaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001040
                                Reuse
License
Cite as
            Vātulāgama, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373625        
    
