Kriyākramajyotikā
Manuscript No.
T0489i
Title Alternate Script
क्रियाक्रमज्योतिका
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
Incomplete
Folios in Text
41
Folio Range of Text
351 - 391
Lines per Side
20
Folios in Bundle
414+2=416
Width
21 cm
Length
33 cm
Bundle No.
T0489
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. This text is about a selected portion of kriyākramajyotikā
Manuscript Beginning
Page - 351, l - 15; ॥ agnikāryam॥ ācāryājñayā sarva tattatkarma samārabhet। homāraṃbhasya sarve tu sruk sruvaṃ cendhanāni tu। paridhīṃ caiva darbhāṃśca samidājya carustathā। homadravyāṇi sarvāṇi gandhapuṣpaṃ ca dhūpakam। dīpaṃ vai dravyapātrāṇi vihāriṃ ca kamaṇḍalum।
Manuscript Ending
Page - 391, l - 17; naivedyatāṃbūladhūpadīpasarvopacārais sampūjya mūlamantraṃ aṣṭottaraśataṃ japtvā pradhānāgniṃ pradhānakuṃbheṣu yojayet। tattatbīja samādāya tattatkuṃbheṣu yojayet। iti pūrvavat daśadānasamāyuktaṃ yātrādānaṃ viśeṣataḥ paścāt kuṃbhābhiṣekamācaret॥ śaṃkarācārya kālīśvaraguruviracitāyāṃ sakalāgamasaṃgrahe dvilakṣagrantha kriyākramajyotikāyāṃ śivāgnikāryavidhipaṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001041
Reuse
License
Cite as
Kriyākramajyotikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373626