Kriyākramajyotikā
Manuscript No.
T0489i
                                Title Alternate Script
क्रियाक्रमज्योतिका
                                Language
Script
Material
Condition
Bad and injured
                                Manuscript Extent
Incomplete
                                Folios in Text
41
                                Folio Range of Text
351 - 391
                                Lines per Side
20
                                Folios in Bundle
414+2=416
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0489
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. This text is about a selected portion of kriyākramajyotikā
                                Manuscript Beginning
Page - 351, l - 15; ॥ agnikāryam॥ ācāryājñayā sarva tattatkarma samārabhet। homāraṃbhasya sarve tu sruk sruvaṃ cendhanāni tu। paridhīṃ caiva darbhāṃśca samidājya carustathā। homadravyāṇi sarvāṇi gandhapuṣpaṃ ca dhūpakam। dīpaṃ vai dravyapātrāṇi vihāriṃ ca kamaṇḍalum।
                                Manuscript Ending
Page - 391, l - 17; naivedyatāṃbūladhūpadīpasarvopacārais sampūjya mūlamantraṃ aṣṭottaraśataṃ japtvā pradhānāgniṃ pradhānakuṃbheṣu yojayet। tattatbīja samādāya tattatkuṃbheṣu yojayet। iti pūrvavat daśadānasamāyuktaṃ yātrādānaṃ viśeṣataḥ paścāt kuṃbhābhiṣekamācaret॥ śaṃkarācārya kālīśvaraguruviracitāyāṃ sakalāgamasaṃgrahe dvilakṣagrantha kriyākramajyotikāyāṃ śivāgnikāryavidhipaṭalaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001041
                                Reuse
License
Cite as
            Kriyākramajyotikā, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373626        
    
