Bhairavayāgapūjā
Manuscript No.
T0489e
Title Alternate Script
भैरवयागपूजा
Subject Description
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
Complete
Folios in Text
13
Folio Range of Text
306 - 318
Lines per Side
20
Folios in Bundle
414+2=416
Width
21 cm
Length
33 cm
Bundle No.
T0489
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai. The source of the text is unknown
Manuscript Beginning
Page - 306, l - 1; bhairavayāgapūjā॥ maṇḍapamalaṃkṛtya, vedikopari taṇḍulaṃ parikalpya dvārādi kalaśārthaṃ taṇḍulaṃ parikalpya, tadupari kuṃbhān vinyasya, guruḥ maṇḍapaṃ praveśya bhuvi śukrānalayor madhye nityavat śivasūryam abhyarcya tatra kuṃbhasya dhyānaṃ - dhavaLāṃbhoruhārūḍhaṃ ḍāḍimī kusumaprabham। sphuradratna mahātejo vṛttamākāśa maṇḍalam।
Manuscript Ending
Page - 318, l - 11; tasmāttadvāhanāścaiva śvānavāhanamucyate। iti saṃpūjya īśānapaścimakumbhe sadāśivagurave namaḥ। oṃ hāṃ guṃ gurave namaḥ। oṃ hāṃ viṣṇu gurave namaḥ। oṃ hāṃ dhātā gurave namaḥ iti saṃpūjya, devadeva jagannātha jagadānanda kāraṇa। bhairavādhva pravṛttoyaṃ anujñāṃ gurave namaḥ। iti gurūn vijñāpayet। homakarmasamārabhet॥ śubham astu। bhairavamūrtisahāyam॥
Catalog Entry Status
Complete
Key
transcripts_001037
Reuse
License
Cite as
Bhairavayāgapūjā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373622