Bhairavayāgapūjā

Metadata

Bundle No.

T0489

Subject

Śaiva, Śaivasiddhānta, Dhyāna, Mantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001037

License

Type

Manuscript

Manuscript No.

T0489e

Title Alternate Script

भैरवयागपूजा

Subject Description

Language

Script

Material

Condition

Bad and injured

Manuscript Extent

Complete

Folios in Text

13

Folio Range of Text

306 - 318

Lines per Side

20

Folios in Bundle

414+2=416

Width

21 cm

Length

33 cm

Bundle No.

T0489

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. The source of the text is unknown

Manuscript Beginning

Page - 306, l - 1; bhairavayāgapūjā॥ maṇḍapamalaṃkṛtya, vedikopari taṇḍulaṃ parikalpya dvārādi kalaśārthaṃ taṇḍulaṃ parikalpya, tadupari kuṃbhān vinyasya, guruḥ maṇḍapaṃ praveśya bhuvi śukrānalayor madhye nityavat śivasūryam abhyarcya tatra kuṃbhasya dhyānaṃ - dhavaLāṃbhoruhārūḍhaṃ ḍāḍimī kusumaprabham। sphuradratna mahātejo vṛttamākāśa maṇḍalam।

Manuscript Ending

Page - 318, l - 11; tasmāttadvāhanāścaiva śvānavāhanamucyate। iti saṃpūjya īśānapaścimakumbhe sadāśivagurave namaḥ। oṃ hāṃ guṃ gurave namaḥ। oṃ hāṃ viṣṇu gurave namaḥ। oṃ hāṃ dhātā gurave namaḥ iti saṃpūjya, devadeva jagannātha jagadānanda kāraṇa। bhairavādhva pravṛttoyaṃ anujñāṃ gurave namaḥ। iti gurūn vijñāpayet। homakarmasamārabhet॥ śubham astu। bhairavamūrtisahāyam॥

Catalog Entry Status

Complete

Key

transcripts_001037

Reuse

License

Cite as

Bhairavayāgapūjā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373622