Suprabhedāgama - Dūrgāsthāpanam

Metadata

Bundle No.

T0535

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001147

License

Type

Manuscript

Manuscript No.

T0535c

Title Alternate Script

सुप्रभेदागम - दूर्गास्थापनम्

Uniform Title

Suprabheda

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

3

Folio Range of Text

18 - 20

Lines per Side

20

Folios in Bundle

314+3=317

Width

21 cm

Length

33 cm

Bundle No.

T0535

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 18, l - 10; durgāsthāpanam॥ athātassaṃpravakṣyāmi durgāyās sthāpanaṃ param ādiśaktes samudbhūtā viṣṇuprā - - - nujā - - - śaṃkhacakra dharān devīṃ dhanussāyaka dhāriṇīm। khaḍga kheṭaka saṃyuktāṃ śūlapāśa samāyutām। ....r̤bhūjāṃ vā kurvīta sarvābharaṇabhūṣitām। vir̤ū .. kurvi...padmāsanasamanvitām। ālayasya purobhāge prabhāṃ kṛtvā salakṣaṇām। ratnanyāsantu tatraiva jale caivādhivāsanam।

Manuscript Ending

Page - 19, l - 16; durgāsthāpanamevoktaṃ mūlamantraṃ tataśśṛṇu। - - - uttiṣṭha puruṣi svaṣi ādau sva - - - yādi śaktiṃ vā tanme bhagavati prayaccha svāhā॥ anyatra - uttiṣṭha puruṣi kiṃ puṣi bhayaṃ me samupasthitam। yadi śakyamaśakyaṃ vā tanme bhagavati śamaya svāhā॥ iti vā durgāmantraṃ। iti suprabhede pratiṣṭhātantre durgāsthāpana vidhipaṭalaḥ catvāriṃśatitamaḥ॥

BIbliography

Printed under the title: suprabhedāgama, pub. Mayilai Alagappa Mudaliar, Chennai, 1908

Catalog Entry Status

Complete

Key

transcripts_001147

Reuse

License

Cite as

Suprabhedāgama - Dūrgāsthāpanam, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373732