Kāmikāgama
Manuscript No.
T0535e
Title Alternate Script
कामिकागम
Uniform Title
Kāmika
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
12
Folio Range of Text
30 - 38, 96 - 98
No. of Divisions in Text
2
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
314+3=317
Width
21 cm
Length
33 cm
Bundle No.
T0535
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Text Contents
1.Page 30 - 38.vimānasthāpanavidhi.
2.Page 96 - 98.grāmaśāntividhi.
See more
Manuscript Beginning
Page - 30, l - 13; vimānasthāpanam॥ athātassaṃpravakṣyāmi vimānasthāpanaṃ param। sarvapāpaharaṃ puṇyaṃ sarvasiddhikaraṃ śubham।haimena rajatenaiva tāmreṇa śilayāpi vā। iṣṭikābhir dārukābhir vā harmyaṃ kṛtvā salakṣaṇam। uttarāyaṇakāle tu śuklapakṣe śubhedine। śubhavārādibhiryukte pratiṣṭhāṃ samyagācaret। vimānasthāpane hīne tena harmyeṇa niṣphalam।
Manuscript Ending
Page - 98, l - 1; prātarmadhyahnasāyāhne tvarddharātrau nivedayet। evaṃ vidhibaliṃ kuryāt tato homaṃ samācaret। agnikuṃbhān samārabhya tvarcayeddeśikottamaḥ। ityevaṃ grāmaśāntisyāt grāmarakṣākaraṃ param। evaṃ balin na kuryāccet rājarāṣṭraṃ vinaśyati। ācāryaṃ pūjayettatra vastrahemāṃgulīyakaiḥ। bhaktānāṃ parivārāṇāṃ brāhmaṇānāṃ viśeṣataḥ। iti kāmikākhye mahātantre grāmaśāntividhi paṭalaḥ॥
BIbliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
Key
transcripts_001149
Reuse
License
Cite as
Kāmikāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373734