Kāmikāgama

Metadata

Bundle No.

T0535

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001149

License

Type

Manuscript

Manuscript No.

T0535e

Title Alternate Script

कामिकागम

Uniform Title

Kāmika

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

12

Folio Range of Text

30 - 38, 96 - 98

No. of Divisions in Text

2

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

314+3=317

Width

21 cm

Length

33 cm

Bundle No.

T0535

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Text Contents

1.Page 30 - 38.vimānasthāpanavidhi.
2.Page 96 - 98.grāmaśāntividhi.
See more

Manuscript Beginning

Page - 30, l - 13; vimānasthāpanam॥ athātassaṃpravakṣyāmi vimānasthāpanaṃ param। sarvapāpaharaṃ puṇyaṃ sarvasiddhikaraṃ śubham।haimena rajatenaiva tāmreṇa śilayāpi vā। iṣṭikābhir dārukābhir vā harmyaṃ kṛtvā salakṣaṇam। uttarāyaṇakāle tu śuklapakṣe śubhedine। śubhavārādibhiryukte pratiṣṭhāṃ samyagācaret। vimānasthāpane hīne tena harmyeṇa niṣphalam।

Manuscript Ending

Page - 98, l - 1; prātarmadhyahnasāyāhne tvarddharātrau nivedayet। evaṃ vidhibaliṃ kuryāt tato homaṃ samācaret। agnikuṃbhān samārabhya tvarcayeddeśikottamaḥ। ityevaṃ grāmaśāntisyāt grāmarakṣākaraṃ param। evaṃ balin na kuryāccet rājarāṣṭraṃ vinaśyati। ācāryaṃ pūjayettatra vastrahemāṃgulīyakaiḥ। bhaktānāṃ parivārāṇāṃ brāhmaṇānāṃ viśeṣataḥ। iti kāmikākhye mahātantre grāmaśāntividhi paṭalaḥ॥

BIbliography

1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916

Catalog Entry Status

Complete

Key

transcripts_001149

Reuse

License

Cite as

Kāmikāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373734