Sakalāgamasaṅgraha
Manuscript No.
T0535i
Title Alternate Script
सकलागमसङ्ग्रह
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
12
Folio Range of Text
130 - 141
Lines per Side
20
Folios in Bundle
314+3=317
Width
21 cm
Length
33 cm
Bundle No.
T0535
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 130, l - 1; siddhatantre mṛdaśca grahaṇaṃ vakṣye sarvaloka hitāvaham। grāmaśāntikaraṃ puṇyaṃ rājarāṣtra samṛddhidam। pratiṣṭhāprokṣaṇe kāle dīkṣākāle tathaiva ca। utsavādau pavitrādau tattat karmaṇi kārayet। ādiśaiva kulejāto dinopoṣya prasannadhīḥ kāmike --- vane puṣpavane caiva dīrghikā setubandhake। govāse parvate caiva śuddhideśe praveśayet।
Manuscript Ending
Page - 141, l - 4; bhadramevaṃ samākhyātaṃ kṣudraṃ vakṣye śṛṇuṣvatha। aṃkurāṇi tvavakrāṇi sarvasaṃpatkarāṇi ca। dhūmrāṇi caiva kubjāni śreyo vighnakarāṇi ca। vighnakāraṇatvaṃ śāntiṃ kuryāt। sarvalokahitaṃ puṇuyaṃ sarvadeva priyārthakam। evaṃ yaḥ kurute martyaḥ sa puṇyāṃgatim āpnuyāt। iti caturviṃśatyaṃkurārpaṇaprayogaṃ samāptam॥
Catalog Entry Status
Complete
Key
transcripts_001153
Reuse
License
Cite as
Sakalāgamasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373738