Sakalāgamasaṅgraha
Manuscript No.
T0535i
                                Title Alternate Script
सकलागमसङ्ग्रह
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Incomplete]
                                Folios in Text
12
                                Folio Range of Text
130 - 141
                                Lines per Side
20
                                Folios in Bundle
314+3=317
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0535
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
                                Manuscript Beginning
Page - 130, l - 1; siddhatantre mṛdaśca grahaṇaṃ vakṣye sarvaloka hitāvaham। grāmaśāntikaraṃ puṇyaṃ rājarāṣtra samṛddhidam। pratiṣṭhāprokṣaṇe kāle dīkṣākāle tathaiva ca। utsavādau pavitrādau tattat karmaṇi kārayet। ādiśaiva kulejāto dinopoṣya prasannadhīḥ kāmike --- vane puṣpavane caiva dīrghikā setubandhake। govāse parvate caiva śuddhideśe praveśayet।
                                Manuscript Ending
Page - 141, l - 4; bhadramevaṃ samākhyātaṃ kṣudraṃ vakṣye śṛṇuṣvatha। aṃkurāṇi tvavakrāṇi sarvasaṃpatkarāṇi ca। dhūmrāṇi caiva kubjāni śreyo vighnakarāṇi ca। vighnakāraṇatvaṃ śāntiṃ kuryāt। sarvalokahitaṃ puṇuyaṃ sarvadeva priyārthakam। evaṃ yaḥ kurute martyaḥ sa puṇyāṃgatim āpnuyāt। iti caturviṃśatyaṃkurārpaṇaprayogaṃ samāptam॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001153
                                Reuse
License
Cite as
            Sakalāgamasaṅgraha, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373738        
    
