Prapañcasāra (Bhadrakālīpratiṣṭhāḥ)
Manuscript No.
T0535f
Title Alternate Script
प्रपञ्चसार (भद्रकालीप्रतिष्ठाः)
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
6
Folio Range of Text
72 - 77
Lines per Side
20
Folios in Bundle
314+3=317
Width
21 cm
Length
33 cm
Bundle No.
T0535
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 72, l - 7; bhadrakālīpratiṣṭhā। athavakṣye viśeṣeṇa bhadrakāLī pratiṣṭhitam। vijayaṃ śrīpradaṃ nityaṃ sarvakāyaphalapradam। sarvasaṃpatkaraṃ puṇyaṃ sarvakāmārtha siddhidam। bahuvṛṣṭipradaṃ caiva sarvaśatru vināśanam। putrapautrābhivṛddhiṃ ca dhanadhānyavivardhanam। bhuktimuktipradaṃ caiva śaktisthāpanamuttamam।
Manuscript Ending
Page - 77, l - 1; sarvābharaṇa saṃyuktaṃ vedahasta samanvitam। pāśaṃ ḍamarukaṃ caiva kapālaṃ śūlameva ca। pretavāhanamārūḍhaṃ sarvakāmaphalapradam। bhadrakālī svarūpantu bhogamokṣa phalapradam। iti prapaṃcasāre uttarasūtre bhadrakālīpratiṣṭhāvidhiḥ samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001150
Reuse
License
Cite as
Prapañcasāra (Bhadrakālīpratiṣṭhāḥ),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373735