Durvāsamahimna
Manuscript No.
T0765e
Title Alternate Script
दुर्वासमहिम्न
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
7
Folio Range of Text
75 - 81
Lines per Side
18
Folios in Bundle
492+5=497
Width
21 cm
Length
33 cm
Bundle No.
T0765
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Nilakantha Josi, Ramesvaram
Manuscript Beginning
Page - 75, l - 1; śrī-ambāsahāyam॥ vāmāmunanti munayaḥ prakṛtiṃ purāṇī vidheti yāṃ pratirahasya giro gṛṇanti। tāmarthapa - - - śaṅkararūpamudrāṃ devīmananyaśaraṇaṃ śaraṇaṃ prapadye॥ ambāstaveṣu tava tāvubha kartṛkā - - - ka bhavanti vacasāmapi gumbhanāni। ḍimbāsya me stutinasā ca samañcasāpi vātsalyanighna hṛdayaṃ bhavatīṃ dhinoti॥
Manuscript Ending
Page - 81, l - 11; kālāgnikoṭimamba ṣaḍadhvakrardhvā vāplāvaneva bha - - - moghavṛṣṭim। śyāmāṃ ghanastanataṭāṃ sakalīkṛtau cā - - - dhyāyatvameva jagatā gurave bhavantī॥ kuvalaya - - - bu - - - kaśaṃ pṛthutara kucabhāraṃ klānta kāntāvalagnam। kimiha bahubhir uktaiḥ stvatsvarūpas sakalabhuvanamātā santataṃ cintayāmi॥ iti durvāsamahimnaṃ sampūrṇam॥ hariḥ om॥ śrīdevyai namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001575
Reuse
License
Cite as
Durvāsamahimna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374160