Durvāsamahimna

Metadata

Bundle No.

T0765

Subject

Devī, Stotra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001575

License

Type

Manuscript

Manuscript No.

T0765e

Title Alternate Script

दुर्वासमहिम्न

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

7

Folio Range of Text

75 - 81

Lines per Side

18

Folios in Bundle

492+5=497

Width

21 cm

Length

33 cm

Bundle No.

T0765

Miscellaneous Notes

Copied from a MS belonging to Nilakantha Josi, Ramesvaram

Manuscript Beginning

Page - 75, l - 1; śrī-ambāsahāyam॥ vāmāmunanti munayaḥ prakṛtiṃ purāṇī vidheti yāṃ pratirahasya giro gṛṇanti। tāmarthapa - - - śaṅkararūpamudrāṃ devīmananyaśaraṇaṃ śaraṇaṃ prapadye॥ ambāstaveṣu tava tāvubha kartṛkā - - - ka bhavanti vacasāmapi gumbhanāni। ḍimbāsya me stutinasā ca samañcasāpi vātsalyanighna hṛdayaṃ bhavatīṃ dhinoti॥

Manuscript Ending

Page - 81, l - 11; kālāgnikoṭimamba ṣaḍadhvakrardhvā vāplāvaneva bha - - - moghavṛṣṭim। śyāmāṃ ghanastanataṭāṃ sakalīkṛtau cā - - - dhyāyatvameva jagatā gurave bhavantī॥ kuvalaya - - - bu - - - kaśaṃ pṛthutara kucabhāraṃ klānta kāntāvalagnam। kimiha bahubhir uktaiḥ stvatsvarūpas sakalabhuvanamātā santataṃ cintayāmi॥ iti durvāsamahimnaṃ sampūrṇam॥ hariḥ om॥ śrīdevyai namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001575

Reuse

License

Cite as

Durvāsamahimna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374160