Tripurasundarīmālāmantra
Manuscript No.
T0765m
Title Alternate Script
त्रिपुरसुन्दरीमालामन्त्र
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
5
Folio Range of Text
157 - 161
Lines per Side
18
Folios in Bundle
492+5=497
Width
21 cm
Length
33 cm
Bundle No.
T0765
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Nilakantha Josi, Ramesvaram
Manuscript Beginning
Page - 157, l - 7; asya śrītripurasundarī mālāmantrasya varuṇāditya ṛṣiḥ। gāyatrī chandaḥ। tripurasundarī devatā। aiṃ bījaṃ hrīṃ śaktiḥ। sauḥ kīlakam। tripurasundarī prasādasiddhyarthe jape viniyogaḥ। aiṃ aṅguṣṭhābhyāṃ namaḥ। klīṃ tarjanībhyāṃ namaḥ। sauḥ madhyamābhyāṃ namaḥ। sauḥ anāmikābhyāṃ namaḥ। klīṃ kaniṣṭhikābhyāṃ namaḥ। aiṃ karatalakarapṣṭhābhyāṃ namaḥ। evaṃ hṛdayanyāsaḥ।
Manuscript Ending
Page - 161, l - 7; mitrabhede gṛhabhaye vyasane cābhicārake। anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ॥ sarvopadravanirmuktas sākṣācchiva samo bhavet। āpatkāle nityapūjāṃ vistarātkartumakṣamaḥ॥ ekavāraṃ japedenaṃ sarvapūjāphalaṃ labhet। iti śrīvidyā mālāmantraḥ॥
Catalog Entry Status
Complete
Key
transcripts_001583
Reuse
License
Cite as
Tripurasundarīmālāmantra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374168