Tripurasundarīmālāmantra

Metadata

Bundle No.

T0765

Subject

Śākta, Mantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001583

License

Type

Manuscript

Manuscript No.

T0765m

Title Alternate Script

त्रिपुरसुन्दरीमालामन्त्र

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

157 - 161

Lines per Side

18

Folios in Bundle

492+5=497

Width

21 cm

Length

33 cm

Bundle No.

T0765

Miscellaneous Notes

Copied from a MS belonging to Nilakantha Josi, Ramesvaram

Manuscript Beginning

Page - 157, l - 7; asya śrītripurasundarī mālāmantrasya varuṇāditya ṛṣiḥ। gāyatrī chandaḥ। tripurasundarī devatā। aiṃ bījaṃ hrīṃ śaktiḥ। sauḥ kīlakam। tripurasundarī prasādasiddhyarthe jape viniyogaḥ। aiṃ aṅguṣṭhābhyāṃ namaḥ। klīṃ tarjanībhyāṃ namaḥ। sauḥ madhyamābhyāṃ namaḥ। sauḥ anāmikābhyāṃ namaḥ। klīṃ kaniṣṭhikābhyāṃ namaḥ। aiṃ karatalakarapṣṭhābhyāṃ namaḥ। evaṃ hṛdayanyāsaḥ।

Manuscript Ending

Page - 161, l - 7; mitrabhede gṛhabhaye vyasane cābhicārake। anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ॥ sarvopadravanirmuktas sākṣācchiva samo bhavet। āpatkāle nityapūjāṃ vistarātkartumakṣamaḥ॥ ekavāraṃ japedenaṃ sarvapūjāphalaṃ labhet। iti śrīvidyā mālāmantraḥ॥

Catalog Entry Status

Complete

Key

transcripts_001583

Reuse

License

Cite as

Tripurasundarīmālāmantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374168