Tripurasundarīmānasapūjādi

Metadata

Bundle No.

T0765

Subject

Śākta, Stotra, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001576

License

Type

Manuscript

Manuscript No.

T0765f

Title Alternate Script

त्रिपुरसुन्दरीमानसपूजादि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

21

Folio Range of Text

82 - 102

Lines per Side

18

Folios in Bundle

492+5=497

Width

21 cm

Length

33 cm

Bundle No.

T0765

Miscellaneous Notes

This transmits an account of tripurasundarīmānasapūjā and tripurasundarīrahasya, which seem to be complete

Text Contents

1.Page 82 - 91.tripurasundarīmānasapūjā.
2.Page 92 - 102.tripurasundarīrahasyam.
See more

Manuscript Beginning

Page - 82, l - 1; śrī-ambāsahāyam। asya śrī śrīmanmahāstripurasundarī mānasapūjā mahāmantrasya। ānandabhairava ṛṣiḥ। anuṣṭup chandaḥ। mahātripurasundarī prityarthe mānasapūjā pārāyṇe viniyogaḥ। hlāmityādi ṣaḍaṅganyāsaḥ। atha vakṣye tvayānityaṃ kartavyaṃ vidhimādarāt। prātaḥkāle samutthāya yathāvidhi samāhitam॥ snānaṃ sandhyāṃ samāpyādau paścāt śuddhamahītale। prasārtha māduraṃ vastraṃ āsanaṃ kambalādikam॥

Manuscript Ending

Page - 102, l - 1; ubhayākṣaranāmāni hyumayā kathitāni tu। yathānvairgrathitaṃ stotraṃ tasya sadṛśaṃ kimu॥ nānena sadṛśaṃ stotraṃ śrī ..... dāyakam। iti hayamukhagītaṃ stotrarājaṃ niśamya vigalitakaluṣassanśchittaparyāptimetya। .... natvā kumbhajanmā tadukteḥ punaradhika rahasyaṃ jñātumevañjāgāda॥

Catalog Entry Status

Complete

Key

transcripts_001576

Reuse

License

Cite as

Tripurasundarīmānasapūjādi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374161