Devīmānasikapūjā
Manuscript No.
T0765n
Title Alternate Script
देवीमानसिकपूजा
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
17
Folio Range of Text
162 - 178
Lines per Side
18
Folios in Bundle
492+5=497
Missing Folios
179 - 181
Width
21 cm
Length
33 cm
Bundle No.
T0765
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Nilakantha Josi, Ramesvaram
Manuscript Beginning
Page - 162, l - 1; - - - sya varuṇāditya bhagavānṛṣiḥ। devīgāyatrīcchandaḥ। sa - tikākakāra pīṭhasthitā kāmeśvarā - - - śvarī nāma lalitā bhaṭṭārako devatā। aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ iti - - - sa - - - tripurasundarī hṛdaye devī śirodevī śikhādevī kavacadevī netradevī astradevī kāmeśvarī bhagamālinī nityaklinne kanaka kalaśa śobhamāna śrīrṣaṃ jaladharacumbi samullasatpatākam। bhagavati tannivāsahetoḥ maṇimayamandirametadarpayāmi॥
Manuscript Ending
Page - 177, l - 9; eṣā bhaktyā tavaviracitā sā mayā devipūjā svīkṛtyaināṃ sapadi sakalānme 'parādhān kṣamasva। nūnaṃ yattava karuṇayā pūrṇatāmetu sadyaḥ sānandaṃ me hṛdayakamale te'stu nityavāsaḥ॥ pūjāmimāṃ paṭhetprātaḥ pūjāṃ kartumanīśvaraḥ। pūjāphalamavāpnoti vāñchitārthāṃśca vindati॥ pratyahaṃ bhakti saṃyukto yatpūjanamimaṃ paṭhet। vāgvādinyāḥ prasādena vatsarāt sa kavirbhavet॥ iti śrīmatparamahaṃsaparivrājakācāryaśrīmadbhagavacchaṅkarācāryaviracita śrīdevīmānasikapūjā sampūrṇam॥ śrī-ambāsahāyam॥
Catalog Entry Status
Complete
Key
transcripts_001584
Reuse
License
Cite as
Devīmānasikapūjā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374169