Devīmānasikapūjā

Metadata

Bundle No.

T0765

Subject

Śākta, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001584

License

Type

Manuscript

Manuscript No.

T0765n

Title Alternate Script

देवीमानसिकपूजा

Author of Text

Śaṅkarācārya

Author of Text Alternate Script

शङ्कराचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

17

Folio Range of Text

162 - 178

Lines per Side

18

Folios in Bundle

492+5=497

Missing Folios

179 - 181

Width

21 cm

Length

33 cm

Bundle No.

T0765

Miscellaneous Notes

Copied from a MS belonging to Nilakantha Josi, Ramesvaram

Manuscript Beginning

Page - 162, l - 1; - - - sya varuṇāditya bhagavānṛṣiḥ। devīgāyatrīcchandaḥ। sa - tikākakāra pīṭhasthitā kāmeśvarā - - - śvarī nāma lalitā bhaṭṭārako devatā। aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ iti - - - sa - - - tripurasundarī hṛdaye devī śirodevī śikhādevī kavacadevī netradevī astradevī kāmeśvarī bhagamālinī nityaklinne kanaka kalaśa śobhamāna śrīrṣaṃ jaladharacumbi samullasatpatākam। bhagavati tannivāsahetoḥ maṇimayamandirametadarpayāmi॥

Manuscript Ending

Page - 177, l - 9; eṣā bhaktyā tavaviracitā sā mayā devipūjā svīkṛtyaināṃ sapadi sakalānme 'parādhān kṣamasva। nūnaṃ yattava karuṇayā pūrṇatāmetu sadyaḥ sānandaṃ me hṛdayakamale te'stu nityavāsaḥ॥ pūjāmimāṃ paṭhetprātaḥ pūjāṃ kartumanīśvaraḥ। pūjāphalamavāpnoti vāñchitārthāṃśca vindati॥ pratyahaṃ bhakti saṃyukto yatpūjanamimaṃ paṭhet। vāgvādinyāḥ prasādena vatsarāt sa kavirbhavet॥ iti śrīmatparamahaṃsaparivrājakācāryaśrīmadbhagavacchaṅkarācāryaviracita śrīdevīmānasikapūjā sampūrṇam॥ śrī-ambāsahāyam॥

Catalog Entry Status

Complete

Key

transcripts_001584

Reuse

License

Cite as

Devīmānasikapūjā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374169