Pañcabhūtapañcīkaraṇa
Manuscript No.
T0829b
Title Alternate Script
पञ्चभूतपञ्चीकरण
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
6
Folio Range of Text
[36] - [41]
Lines per Side
18
Folios in Bundle
258+5=264
Width
21 cm
Length
33 cm
Bundle No.
T0829
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Vedāgamapāṭhaśālā, Palani
Manuscript Beginning
Page - [36], l - 1; ॥śrīḥ॥ ॥śrīgurave namaḥ॥ pañcībhūta pañcīkaraṇam॥ ākāśasya ardhāṃśaḥ ātmā। tacceṣāṃśaḥ sañjāta caturvidha bhāgaḥ। tasmāt vāyvagnyāpaḥ pṛthivyādibhis sahitāni manobuddhicittamahaṅkāratatvāni jātāni। vāyoḥ ardhāṃśaḥ vyānavāyuḥ। tadvayoḥ śeṣāṃśe vibhaktacaturvidha bhāgaḥ bhavati।
Manuscript Ending
Page - [41], l - 7; inta tattuvaṅkal ennāl pārkkappaṭuvana nān pārpavan ennum jñānametuvo atu kamalālaya kṣettiram tattuvaṅkalcaṭaṅkal nān pārpavan ennum jñānam etuvo atu kaṇkaḷukku oḷiyaic cūriyanpola evan koṭukkirāno avare paramcivan avarukku kīzppaṭṭavan nān enku tanvacamizanta jñānam etuvo atu takara capā kṣettiram॥
Catalog Entry Status
Complete
Key
transcripts_001679
Reuse
License
Cite as
Pañcabhūtapañcīkaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374264
Commentary