Mataṅgapārameśvaravṛtti
Manuscript No.
T0829p
Title Alternate Script
मतङ्गपारमेश्वरवृत्ति
Uniform Title
Mataṅga
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
11
Folio Range of Text
[223] - [259]
No. of Divisions in Text
3
Range of Divisions in Text
5, 18 - 19
Title of Divisions in Text
paṭala
Lines per Side
18
Folios in Bundle
259+5=264
Width
21 cm
Length
33 cm
Bundle No.
T0829
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a transcript in grantha script, deposited in Vedāgamapāṭhaśāla, Palani. This transmits the mataṅgavṛtti of bhaṭṭarāmakaṇṭha
Text Contents
1.Page [223] - [234].śaktivicārapaṭala (ch. 5).
2.Page [235] - [248].ahaṅkāratatvaprakaraṇa (ch. 18).
3.Page [249] - [259].ākāśatatvaprakaraṇa (ch. 19).
See more
Manuscript Beginning
Page - [223], l - 1; mataṅgam। patipadārthe śaktivicārapaṭalaḥ। atheti, pūrvapalasthāya śaktervibhāgaḥ pratijñāto'nantaraṃ patipadārthavicāraprāsaṅgādagataṃ śaktivibhāgapratipādakaṃ prakaraṇam। yathā caitat prāsaṅgikaṃ taccoktam। vakṣyati cāttopasaṃhāre patiprasaṅgena hi sūcitā iti।
Manuscript Ending
Page - [259], l - 2; vyaktaṃ yathānukramata ityādi। yathā tathākāśaṃ pradhānādbudhyahaṅkāraśabda tanmātrakrameṇābhivyaktaṃ jagataśca vṛdhyarthaṃ vyaktaṃ mūrtimityarthaḥ। amūrte hi tasminnānyasya bhūtabhuvanāde sanniveśātmikāvṛttiḥ sambhavati ityuktam। tathā mayoktamiti vyākhyātārthopasaṃhāraḥ। atha vyākhyeyopakramaḥ -- (vāyoridānīṃ prabhavaṃ vidhāsye iti iti) iti nārāyaṇakaṇṭhātmaja bhaṭṭarāmakaṇṭhaviracitāyāṃ mataṅgavṛttau triparvapadārthe ākāśatatvaprakaraṇaṃ samāptaḥ॥
BIbliography
Printed under the title: mataṅgapārameśvarāgama (kriyāpāda, caryāpāda et yogapāda) avec le commentaire de bhaṭṭarāmakaṇṭha, ed. N. R. Bhatt, PIFI No. 65, Pondicherry, IFI, 1982
Catalog Entry Status
Complete
Key
transcripts_001693
Reuse
License
Cite as
Mataṅgapārameśvaravṛtti,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374278